Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
aaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् ॐadakibaat३५] कुजए अपराजिए जहा, अक्खेहिं कुसलेहिं दिव्वयं । । कडमेव गहाय णो कलिं, नो तेयं नो चेव दावरं ||२३||
___ कुत्सितो जयोऽस्येति कुजयः-द्युतकार: अपराजित: अक्षैर्दिव्यन्-क्रीडन् कुशलत्वात् यथा कृतमेव-कृतयुगं चतुष्कमेव गृहीत्वा लब्धजयत्वात्तेनैव दिव्यति, ततोऽसौ तल्लब्धजयः सन् न कलिम्-एककं, न त्रैतं-त्रिकं, न च द्वापरं-द्विकं गृह्णातीति ।।२३ ।। दान्तिकमाहएवं लोगंमि ताइणा, बुइएऽयं धम्मे अणुत्तरे । तं गिण्ह हितं ति उत्तम, कडमिव सेसऽवहाय पंडिए ।॥२४॥
एवं लोके त्रायिणा-सर्वज्ञेन बूतः कथितो य: अयं धर्मः अनुत्तर: एकान्तेन हितमिति कृत्वा गृहस्थकुप्रावनिकपार्श्वस्थादिभावमपहाय तम् उत्तमं गृहाण त्वमपि पण्डितः सन् यथा द्युतकार: शेषमपहाय कृतं-चतुष्कं गृह्णातीति ।।२४।। पुनरप्युपदेशान्तरमाहउत्तर मणुयाण आहिया, गामधम्मा इति मे अणुस्सुतं । जंसी विरता समुट्ठिता, कासवस्स अणुधम्मचारिणो ॥२५॥ . दुर्जयत्वाद् उत्तराः प्रधाना मनुजानां ग्रामधर्माः-शब्दादिविषया मैथुनरूपा वा सर्वज्ञैः आख्याता इति एतन्मयाऽनुश्रुतं येभ्यो ग्रामधर्मेभ्यो ये विरता: संयमोत्थानेन च समुत्थितास्ते काश्यपस्य-ऋषभस्वामिनो वर्धमानस्वामिनो वा अनुधर्मचारिणः, तीर्थंकरप्रणीतधर्मानुष्ठायिनो भवन्तीत्यर्थः ।।२५।। किञ्चजे एय चरंति आहियं, नाएणं महता महेसिणा । ते उद्वित ते समुट्ठिता, अन्नोन्नं सारेंति धम्मओ ||२६||
___महता महर्षिणा ज्ञातेन ज्ञातपुत्रेण आख्यातम् एतं धर्म ये सम्यक् चरन्ति ते एव उत्थितास्ते एव समुत्थिताः सन्त: अन्योऽन्यं धर्ममाश्रित्य धर्मतो वा भ्रश्यन्तं सारयन्ति चोदयन्ति पुनरपि सद्धर्मे प्रवर्तयन्तीति ।।२६।। किञ्चमा पेह पुरा पणामए, अभिकंखे उवहिं धुणित्तए । जे दूवणतेहिं णो णया, ते जाणंति समाहिमाहियं ॥२७॥
___ मा प्रेक्षस्व-स्मर पुरा भक्तान् दुर्गति प्रणामयन्ति प्राणिनमिति प्रणामकास्तान् प्रमाणकान्-शब्दादिविषयान् अनागतांश्च नाऽऽकाक्षेत् अपि तु अभिकाक्षेत् उपधिं मायाम् अष्टप्रकार वा कर्म हन्तुम् । पाठान्तरं वा ‘धुणित्तए' त्ति धवितुम्-आत्मनः पृथक्कर्तुम्, तथा ये दुरुपनतेषु-दुष्टधर्मं प्रत्युपनतेषु तीथिकेषु यदिवा दूमणत्ति दुष्टमन: कारिण उपतापकारिणो वा
Loading... Page Navigation 1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162