Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
ॐ०.००८ श्री सूत्रकृताङ्गसूत्रम्
३९
साम्प्रतं कश्चित् । किं शरणं मे स्यादिह दुष्कृतचरितस्य पापस्य ?” ।। १ ।। इत्यादि ।।७।। किञ्च
इह जीवियमेव पासहा, तरुणए वाससयाउ तुट्टती । इत्तरवासे व बुज्झहा, गिद्धनरा कामेसु मुच्छिया ॥८॥
इह आस्तां तावदन्यद् जीवितमेव अशाश्वतं पश्यत तरुण एव उपक्रमतो वर्षशतायुषः त्रुट्यति यदिवा सुबह्वपि आयुर्वर्षशतं तच्च तस्य तदन्ते त्रुट्यति, एवम्भूतमपि सागरोपमापेक्षया कतिपयनिमेषप्रायत्वात् इत्वरवासम्-अल्पकालमित्येवं बुध्यध्वं यूयं, एवं सत्यपि कामेषु गृद्धा नरा मूर्च्छिता नरकादियातनास्थानमाप्नुवन्तीति शेषः ।। ८ ।। अपि चजे इह आरंभनिस्सिया, आयदंड एगंतलूसगा ।
गंता ते पावलोगयं, चिररायं आसुरियं दिसं ॥ ९ ॥
ये इह मोहाकुलितचेतस आरम्भे निश्रिता आत्मानं दण्डयन्तीति आत्मदण्डा एकान्तलूषका:- एकान्तहिंसकाः सद्नुष्ठानस्य वा ध्वंसकाः ते गन्तारः पापलोकं नरकादिगतिं तत्र च चिररात्रं- प्रभूतं कालं निवसन्ति, तथा बालतपश्चरणादिना यद्यपि देवत्वापत्तिस्तथाऽप्यसुराणामियं ताम् आसुरीं दिशं यान्ति, तत्रापि किल्बिषिका भवन्तीत्यर्थः ।। ९ ।। किञ्चणय संखयमाहु जीवियं, तह वि य बालजणे पगब्भती । पच्चुप्पन्नेण कारितं, के दुहं परलोगमागते ||१० ॥
न च त्रुटितं सत् जीवितम् - आयुः संस्कारार्हं सन्धातुं शक्यत इति सर्वज्ञा आहुः तथापि बालजन : असदनुष्ठानं कुर्वन् प्रगल्भते न लज्जते, परेण च चोदितो भणति, यथा प्रत्युत्पन्नेन - वर्तमानेन सुखेन मे कार्यं - प्रयोजनं तथा कः परलोकं दृष्ट्वा आगत इह ? परलोको न विद्यत इति ।।१ ० ।। एवमैहिकसुखाभिलाषिणा परलोकं निह्नवानेन नास्तिकेनाऽभिहिते सत्यु
त्तरप्रदानायाह
अदक्खुव दक्खुवाहितं, सद्दहसु अदक्खदंसणा । हंदि हु सुनिरुद्धदंसणे, मोहणिज्जेण कडेण कम्मुणा ||११||
यथा अद्रष्टा- अन्धो द्रष्ट्रा व्याहृतं चक्षुष्मता कथितं श्रद्धत्ते एवं त्वमपि हे अदृष्टदर्शन ! हे असर्वज्ञदर्शन ! हे अर्वाग्दर्शन ! सर्वज्ञोक्तं श्रद्धत्स्व यदिवा 'अदक्खुव इत्यादिहेऽपश्यवद्-अन्धसदृश ! यदिवा अदक्षो वा दक्षो वाऽचक्षुर्दर्शनमस्यासावचक्षुर्दर्शनः = केवलद. निस्तस्मादवाप्यते हितं तत् श्रद्धत्स्व । प्रत्यक्षस्यैवैकस्याभ्युपगमे समस्तव्यवहारविलोपेन हन्त
Loading... Page Navigation 1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162