________________
ॐ०.००८ श्री सूत्रकृताङ्गसूत्रम्
३९
साम्प्रतं कश्चित् । किं शरणं मे स्यादिह दुष्कृतचरितस्य पापस्य ?” ।। १ ।। इत्यादि ।।७।। किञ्च
इह जीवियमेव पासहा, तरुणए वाससयाउ तुट्टती । इत्तरवासे व बुज्झहा, गिद्धनरा कामेसु मुच्छिया ॥८॥
इह आस्तां तावदन्यद् जीवितमेव अशाश्वतं पश्यत तरुण एव उपक्रमतो वर्षशतायुषः त्रुट्यति यदिवा सुबह्वपि आयुर्वर्षशतं तच्च तस्य तदन्ते त्रुट्यति, एवम्भूतमपि सागरोपमापेक्षया कतिपयनिमेषप्रायत्वात् इत्वरवासम्-अल्पकालमित्येवं बुध्यध्वं यूयं, एवं सत्यपि कामेषु गृद्धा नरा मूर्च्छिता नरकादियातनास्थानमाप्नुवन्तीति शेषः ।। ८ ।। अपि चजे इह आरंभनिस्सिया, आयदंड एगंतलूसगा ।
गंता ते पावलोगयं, चिररायं आसुरियं दिसं ॥ ९ ॥
ये इह मोहाकुलितचेतस आरम्भे निश्रिता आत्मानं दण्डयन्तीति आत्मदण्डा एकान्तलूषका:- एकान्तहिंसकाः सद्नुष्ठानस्य वा ध्वंसकाः ते गन्तारः पापलोकं नरकादिगतिं तत्र च चिररात्रं- प्रभूतं कालं निवसन्ति, तथा बालतपश्चरणादिना यद्यपि देवत्वापत्तिस्तथाऽप्यसुराणामियं ताम् आसुरीं दिशं यान्ति, तत्रापि किल्बिषिका भवन्तीत्यर्थः ।। ९ ।। किञ्चणय संखयमाहु जीवियं, तह वि य बालजणे पगब्भती । पच्चुप्पन्नेण कारितं, के दुहं परलोगमागते ||१० ॥
न च त्रुटितं सत् जीवितम् - आयुः संस्कारार्हं सन्धातुं शक्यत इति सर्वज्ञा आहुः तथापि बालजन : असदनुष्ठानं कुर्वन् प्रगल्भते न लज्जते, परेण च चोदितो भणति, यथा प्रत्युत्पन्नेन - वर्तमानेन सुखेन मे कार्यं - प्रयोजनं तथा कः परलोकं दृष्ट्वा आगत इह ? परलोको न विद्यत इति ।।१ ० ।। एवमैहिकसुखाभिलाषिणा परलोकं निह्नवानेन नास्तिकेनाऽभिहिते सत्यु
त्तरप्रदानायाह
अदक्खुव दक्खुवाहितं, सद्दहसु अदक्खदंसणा । हंदि हु सुनिरुद्धदंसणे, मोहणिज्जेण कडेण कम्मुणा ||११||
यथा अद्रष्टा- अन्धो द्रष्ट्रा व्याहृतं चक्षुष्मता कथितं श्रद्धत्ते एवं त्वमपि हे अदृष्टदर्शन ! हे असर्वज्ञदर्शन ! हे अर्वाग्दर्शन ! सर्वज्ञोक्तं श्रद्धत्स्व यदिवा 'अदक्खुव इत्यादिहेऽपश्यवद्-अन्धसदृश ! यदिवा अदक्षो वा दक्षो वाऽचक्षुर्दर्शनमस्यासावचक्षुर्दर्शनः = केवलद. निस्तस्मादवाप्यते हितं तत् श्रद्धत्स्व । प्रत्यक्षस्यैवैकस्याभ्युपगमे समस्तव्यवहारविलोपेन हन्त