________________
ॐassiaksad श्री सूत्रकृताङ्गसूत्रम् aaaaaaaaaw३८ । सरात्रिभोजनविरमणानि तु महासत्त्वा एव साधवो धारयन्ति तेषामेव तत्पात्रत्वादिति ।।३।। किञ्च
जे इह सायाणुगा णरा, अज्झोववन्ना कामेसु मुच्छिया । किवणेण समं पगब्भिया, न वि जाणंति समाहिमाहियं ॥४॥
ये नरा इह सातं-सुखमनुगच्छन्तीति सातानुगा:-सुखशीला ऋद्धिरससातागौरवेषु अध्युपपन्नाः कामेषु च मूर्च्छिताः कृपणेन समाः प्रगल्भिता: कृपणो-दीनो वराकक इन्द्रियैः पराजितस्तेन समा: तद्वत्कामासेवने प्रगल्भिता-धृष्टतां गताः, यदिवा किमनेन स्तोकेन दोषेणेत्येवं प्रमादवन्त: संयमं पटवन्मणिकुट्टिमवद्वा मलिनीकुर्वन्तीति । ते सर्वज्ञैः आख्यातम् अपि समाधिधर्म ध्यानादिकं न जानन्तीति ।।४।। पुनरप्युपदेशान्तरमधिकृत्याहवाहेण जहा व विच्छते, अबले होइ गवं पचोइए। से अंतसो अप्पथामए, नातिवहति अबले विसीयति ||५||
यथा व्याधेन गौः मृगादिपशु: कूटपाशादिना विक्षत: पीडितः सन् प्रचोदित : अपि गन्तुम् अबलो भवति, यदिवा वाहेन-शाकटिकेन विषमे पङ्कादौ यथावद् अवहन् गौ: बलीवर्दः प्रतोदादिना विक्षतः सन् प्रचोदितः अपि गन्तुम् अबल:-असमर्थो भवति, स च अन्तशः मरणान्तमपि यावद् अल्पस्थामा-अल्पसामर्थ्यो भारं नातिवहति अपि तु तत्रैव पङ्कादौ अबलो विषीदतीति ।।५।। दार्टान्तिकमाहएवं कामेसणं विदू, अज्ज सुए पयहेज्ज संथवं । कामी कामे ण कामए, लद्धे वा वि अलद्ध कन्हुई ॥६॥
___ एवं कामैषणायां विद्वान्-निपुणः शब्दादिपङ्के मग्नः अद्य श्वो वा संस्तवं-परिचयं कामसंबन्धं प्रजहामीत्यध्यवसाय्येव सर्वदाऽवतिष्ठते, न च तान् कामान् अबलो बलीवर्दवत् त्यक्तुमलमत: कामी भूत्वा लब्धान् वाऽलब्धान् वाऽपि कामान् न कामयेत कुत्रचिद् निमन्त्रयमाणोऽपि यथा “जो कण्णाए धणेणय णिमंतिओजोवणम्मि गहवतिणा।णेच्छति विणीतविणयो तं वइररिसिं णमंसामि" ।।१।।६।।किमिति कामपरित्यागो विधेय इत्याशङ्कयाहमा पच्छ असाहुया भवे, अच्चेही अणुसास अप्पगं । अहियं च असाहु सोयती, से थणती परिदेवती बहुं |७||
मा पश्चात्-मरणकाले भवान्तरे वा असाधुता भवेत् अत: कामानुषङ्गम् अत्येहित्यज, तथा आत्मानं च अनुशाधि, यथा हे जीव ! यो हि असाधुः स च दुर्गतौ पतित: सन् अधिकं शोचति स्तनति परिदेवति च आक्रन्दति बहु "हा मातर्मियत इति त्राता, नैवास्ति