________________
aaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम्
३७ एवं मत्ता महंतरं, धम्ममिणं सहिता बहू जणा । गुरुणो छंदाणुवत्तगा, विरता तिण्णा महोघमाहितं ||३२|| त्ति बेमि ।
एवं सुदुर्लभमात्महितं धर्माणां च महदन्तरं कर्मणो वा विवरं यदिवाऽवसरं सदनुष्ठानस्य मत्वा ज्ञात्वा एनं जैन धर्म ज्ञानादिभिः सहिता बहवो जनाः समाश्रिताः सन्तो गुरोः आचार्यादेस्तीर्थकरस्य वा छन्दानुवर्तका-तदुक्तमार्गानुष्ठायिनो पापेभ्य: कर्मभ्यो विरताः सन्तस्तीर्णा: महौघम्-अपारसंसारसागरमेवम् आख्यातं तीर्थकृद्भिरिति ब्रवीमि- ।।३२।।
द्वितीयोद्देशकः समाप्तः ।। अथ वैतालीयाध्ययनस्य तृतीयोदेशकस्य प्रारम्भः ।।
अस्य चायमभिसंबन्धः-इहानन्तरोद्देशके विरता इत्युक्तं, तेषां च कदाचित् परीषहाः समुदीर्येरन्ते च सम्यक् सोढव्या यथाऽज्ञानोपचितकर्मणोऽपचयो भवेदित्यनेन संबन्धेनाऽऽयातस्यास्योद्देशकस्यादि सूत्रम्संवुडकम्मस्स मिक्खुणो, जं दुक्खं पुढं अबोहिए। तं संजमओऽवचिज्जइ, मरणं हेच्च वयंति पंडिता ||१||
संवृतकर्मणो भिक्षोर्यहुःखं तदुपादानभूतं वा कर्म अबोधिना-अज्ञानेन स्पृष्ट=बद्धस्पृष्टनिकाचितं तत् संयमतोऽपचीयते । एवं क्षीणे कर्मणि मरणम् उपलक्षणत्वात् जातिजरामरणशोकादिकं हित्वा-त्यक्त्वा मोक्षं व्रजन्ति पण्डिताः, यदिवा पण्डिताः सर्वज्ञा एवं वदन्तीति ।।१।। येऽपि च तेनैव भवेन न मोक्षमाप्नुवन्ति तानधिकृत्याहजे विण्णवणाहिऽज्झोसिया, संतिण्णेहिं समं वियाहिया । तम्हा उद्धं ति पासहा, अदक्खू कामाइं रोगवं ।।२।।
ये विज्ञपनाभिः-स्त्रीभिः अजोषिता:-असेविता ये च कामान् रोगवदद्राक्ष : ते संतीर्णे: मुक्तैः समं व्याख्यातास्तस्मात् स्त्र्यादिपरित्यागाद् ऊर्ध्वं मोक्षं भवतीति पश्यत यूयं, तृतियपादस्य पाठान्तरं वा ‘उड्डे तिरियं अहे तह' त्ति ऊर्ध्वाधस्तिर्यग्लोके ये कामास्तान्, शेषं पूर्ववत् ।।२।। पुनरप्युपदेशान्तरमधिकृत्याहअग्गं वणिएहिं आहियं, धारेति राईणिया इहं । एवं परमा महत्वया, अक्खाया उ सराइभोयणा ||३||
यथा वणिग्भिः आहितं-ढौकितम् अग्रं-प्रधानं रत्नवस्त्राभरणादिकं राजन्या:-राजानस्तत्कल्पा वा ईश्वरादयः इह धारयन्ति, एवम् आचार्य: आख्यातानि परमाणि महाव्रतानि