________________
aaaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् Shaadaas ३६ ] शब्दादिविषयास्तेषु न नताः न प्रह्वीभूता: ते जानन्ति समाधिम् आहितम् आत्मनि व्यवस्थितं सर्वथा वा हितमिति ।।२७।। तथा-.. णो काहिए होज्ज संजए, पासणिए ण य संपसारए । णच्चा धम्मं अणुत्तरं, कयकिरिए य ण यावि मामए ।।२८।। .. अनुत्तरं धर्मं ज्ञात्वा संयतो गोचरादौ न काथिकः कथया चरति काथिक: यदिवा विरुद्धां पैशून्यापादनी स्त्र्यादिकथां करोतीति, न प्राश्निकः प्रश्नेन राजादिकिंवृत्तरूपेण दर्पणादिप्रश्ननिमित्तरूपेण वा चरतीति, नापि च संप्रसारको देववृष्ट्यर्थकाण्डादिसूचककथाविस्तारका:, न चापि ममेदमहमस्य स्वामीत्येवं परिग्रहाग्रही मामको भवेद्, अपितु कृतक्रियः स्यादिति ।।२८।। किञ्चछण्णं च पसंस णो करे, न य उक्कास पगास माहणे । तेसिं सुविवेगमाहिते, पणया जेहिं सुज्झोसितं धुयं ।।२९।।
माहणः छन्नां स्वाभिप्रायप्रच्छादनरूपत्वान्माया तां मायां, प्रशस्य सर्वेरविगानेन प्रशस्यते=आद्रियत इति प्रशस्यो-लोभस्तम् लोभम, उत्कर्ष-मानं, प्रकाशं च मुखदृष्टिभूभङ्गविकारैः प्रकाशीभवतीति प्रकाश क्रोधस्तम्क्रोधं च न कुर्यात्, तेषाम् एव सुविवेक आख्यातः, त एव च धर्मं प्रति प्रणताः यैः सुजुष्टं सुसेवितं धूतं धूयतेऽष्टप्रकारं कर्म तद् धूतं संयमा नुष्ठानं यदिवा सुजोषितं सुक्षिप्तं धूतं-कर्मेति ।।२९ ।। अपि चअणिहे सहिए सुसंवुडे, धम्मट्ठी उवहाणवीरिए । विहरेज्ज समाहितिंदिए, आयहियं खुदुहेण लब्मई ॥३०॥
अस्निहः अनिहो वा पाठान्तरं वा 'अणहे'त्ति अनघो निरवद्यानुष्ठायी, ज्ञानादिभिः सहितः स्वहितो वा सुसंवृतो धर्मार्थी उपधानवीर्य:-तपोवीर्यवान् सन् विहरेत् समाहितेन्द्रियः-संयतेन्द्रियो यत आत्महितं दुःखेन लभ्यत इति ।।३० ।। एतच्च प्राणिभिर्न कदाचिदवाप्तपूर्वमित्येतद्दर्शयितुमाहण हि णूण पुरा अणुस्सुतं, अदुवा तं तह णो समुट्टियं । मुणिणा सामाइयाहितं, णाएणं जगसव्वदंसिणा ||३१||
यदेतत्-सामायिकं जगत्सर्वदर्शिना ज्ञातेन-ज्ञातपुत्रीयेण मुनिना आख्यातं, तद् नूनं न हि पुरा जन्तुभिः अनुश्रुतं अथवा श्रुतमपि तत्तथा न समनुष्ठितम्, पाठान्तरं वा 'अवितहन्ति अवितथं नानुष्ठितमत: कारणादसुमतामात्महितं सुदुर्लभमिति ।।३१।। पुनरप्युपदेशान्तरमधिकृत्याह