________________
ॐsaakaaaaad श्री सूत्रकृताङ्गसूत्रम् ॐadaaaas४० हतोऽसि, पितृनिबन्धनस्यापि व्यवहारस्याऽसिद्धेरिति, किमित्येवमुच्यते ? आह-'हंदी' ति गृहाण भाषायां 'लो' इति स्वयं कृतेन मोहनीयेन कर्मणा सुनिरुद्धदर्शन: प्राणी सर्वज्ञोक्तं न श्रद्धत्त इति ।।११।। पुनरप्युपदेशान्तरमाहदुक्खी मोहे पुणो पुणो, निविंदेज्ज सिलोग-पूयणं । एवं सहितेऽहिपासए, आयतुलं पाणेहिं संजते ।।१२।।
दुःखी सन्नार्तो मूढस्तत्तत्करोति येन पुन: पुन: मोहं याति, तदेवम्भूतं मोहं परित्यज्य निर्विद्येत परिहरेत् श्लोकं-श्लाधां तथा पूजनं, एवं ज्ञानादिभिः सहित: संयतः सर्वेषु प्राणिषु आत्मतुलाम्-आत्मतुल्यताम्-अधिपश्येत्, आत्मतुल्यान् सर्वानपि प्राणिनः पालयेदिति ।।१२।। किञ्चगारं पि य आवसे नरे, अणुपुलं पाणोहिं संजए । समया सव्वत्थ सुब्बए, देवाणं गच्छे स लोगतं ।।१३।।
अगारमपि-गृहमपि आवसन्नर: आनुपूर्व्या-श्रवण-धर्मप्रतिपत्त्यादिलक्षणया प्राणिषु संयतः सुव्रतः सन् स देवानां पुरन्दरादीनां लोकं गच्छेत्, किं पुनर्यो पञ्चमहाव्रतधारी यति: ? यतः समता-आत्मपरतुल्यता सर्वत्र-यतौ गृहस्थे च श्रूयत इति ।।१३।। अपि चसोच्चा भगवाणुसासणं, सच्चे तत्थ करेहुवक्कमं । सव्वत्थऽवणीयमच्छरे, उंछं भिक्खु विसुद्धमाहरे ।।१४।।
भिक्षुः श्रुत्वा भगवदनुशासनं सर्वत्रापनीतमत्सर:=अरक्तद्विष्टः सन् तत्र-अनुशासने तदुक्ते वा सत्ये सद्भ्यो हिते संयमे उपक्रम प्राप्त्युपायं कुर्यात् तथा विशुद्धम् उञ्छंभैक्ष्यम् आहरेत्- गृह्णीयादभ्यवहरेद्वेति ।।१४।। किञ्चसबं णच्चा अहिट्ठए, धम्मट्ठी उवहाणवीरिए । गुत्ते जुत्ते सदा जए, आय-परे परमाययहिए ।।१५।।
सर्वं हेयमुपादेयं च ज्ञात्वा सर्वसंवररूपं मार्गम् अधितिष्ठेत् आश्रयेत् धर्मार्थी उपधानवीर्य : तपोवीर्यवान्, गुप्तो युक्तो ज्ञानादिभिः सदा परमायतार्थिक:-मोक्षार्थी सन् आत्मनि परस्मिंश्च यतेत । तथा चोचुः-भाविय जिणवयणाणं ममत्तरहियाणं नत्थि हु विसेसो । अप्पणंमि परंमि य तो वज्जे पीडमुभये वि ।।१।।।।१५।। पुनरप्युपदेशान्तरमाहवित्तं पसवो य णातयो, तं बाले सरणं ति मण्णती । एते मम तेसु वी अहं, नो ताणं सरणं च विज्जइ ।।१६।।