Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 38
________________ Baladakiad श्री सूत्रकृताङ्गसूत्रम् aaaaaaaids ३३ | हिको जिनकल्पिकादिनिरवद्यामपि न ब्रूयात, तथा प्रमार्जनेन तृणानि कचवरं च न समुच्छिन्यात्-नापनयेत, नापि शयनार्थी कश्चिदाभिग्रहिकः तृणं संस्तरेत् किं पुन: कम्बलादिकं ? अन्यो वा शुषिरतृणं न संस्तरेदिति ।।१३।। किञ्चजत्थऽत्थमिए अणाउले, सम-विसमाणि मुणीऽहियासए । चरगा अदुवा वि भेरवा, अदुवा तत्थ सिरीसिवा सिया ||१४|| सविता यत्र एव अस्तमितस्तत्रैव तिष्ठन् मुनिरनाकुलः सन् समविषमानि शयनासनादीनि अध्यासीत तत्र चरका: दंशमशकादयः अथवापि भैरवा:-भयानका रक्ष:शिवादय: अथवा सरिसृपाः स्युः तत्कृतांश्च परीषहान सम्यग अधिसहेतेति ।।१४।। साम्प्रतं त्रिविधोपसर्गाधिसहनमधिकृत्याहतिरिया मणुया य दिवगा, उवसग्गा तिविहाऽघियासिया । लोमादीयं पि ण हरिसे, सुन्नागारगते महामुणी ||१५|| तैरचा मानुषा दिव्याश्च उपसर्गास्त्रिविधाः तान् अध्यासीत शून्यागारगतो महामुनिः जिनकल्पिकादिर्यथा भयेन लोमादिकमपि न हर्षेत् यदिवा एवमुपसर्गास्त्रिविधा अपि अध्यासिता भवन्ति यदि रोमोद्गमादिकमपि न कुर्यादिति ।।१५।। किञ्चणो आवऽभिकंखे जीवियं, णो वि य पूयणपत्थए सिया । अब्भत्थमुवैति भेरवा, सुन्नागारगयस्स भिक्खुणो ||१६|| एवमुपसगैस्तुद्यमानोऽपि स नाभिकाक्षेद् जीवितं नापि च एवं सहनद्वारेण पूजनप्रार्थक: स्यात्, एवं च भिक्षोः शून्यागारगतस्य सम्यक् सह्यमाना भैरवा अभ्यस्तं-स्वात्मताम् उपयान्ति, भिक्षोः शून्यागारगतस्य तत्सहनाच्च उपसर्गा: सुसहा एव भवन्तीति भावः ।।१६।। पुनरप्युपदेशान्तरमाहउवणीततरस्स ताइणो, भयमाणस्स विवित्तमासणं । सामाइयमाहु तस्स जं, जो अप्पाणं भए ण दंसए ।।१७।। __ आत्मानं ज्ञानादौ उपनीततरस्य त्रायिणो विविक्तमासनं-स्त्रीपशुपण्डकविवर्जितं वसत्यादिकं भजमानस्य यः च आत्मानं परीषहोपसर्गजनिते भये न दर्शयेत् तस्य सामायिकं समभावरुपं सामायिकादिचारित्रम् आहुः सर्वज्ञा यत् यस्मात्ततश्चारित्रिणा प्राग्व्यवस्थितस्वभावेन भाव्यमिति ।।१७।। किञ्च-. ---- उसिणोदगतत्तभोइणो, धम्मट्ठियस्स मुणिस्स हीमतो। संसग्गि असाहु रायिहिं, असमाही उ तहागयस्स वि ||१८||

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162