Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
Baaaaaaaad श्री सूत्रकृताङ्गसूत्रम् saicsindia १७
तमेव-आधाकर्मोपभोगदोषम् अविजानन्तो विषमे-कर्मबन्धे द्वन्द्वप्रचुरे वा संसारे अकोविदाः तस्मिन्नेव संसारोदरे कर्मपाशावपाशिता दुःखिनो भवन्ति यथा विशाला एव वा वैशालिका: विशाल:-समुद्रस्तत्र भवा वा वैशालिकाः, विशालाख्यविशिष्टजात्युद्भवा वा वैशालिका: मत्स्या: उदकस्याभ्यागमे-समुद्रवेलायां सत्यां नदीमुखमागताः पुनर्वेलापगमे उदकस्याल्पभावेन शुष्के तस्मिन्नेव धुनीमुखे=नदीमुखे 'उदगस्स पभावेण'मिति पाठमाश्रित्य-उदकस्य प्रभावेन नदीमुखमागताः पुनर्वेलापगमे तस्मिन्नुदके शुष्के-वेगेनैवापगते सति बृहत्त्वाच्छरीरस्य तस्मिन्नेव नदीमुखे विलग्ना: आमिषार्थिभिः ढकैः ककैश्च विलुप्यमाना दुःखिन:सन्तो घातं-विनाशं यन्ति ।।२-३ ।। एवं दृष्टान्तमुपदर्थ दार्टान्तिके योजयितुमाहएवं तु समणा एगे, वट्टमाणसुहेसिणो | मच्छा वेसालिया चेव, घातमेसंतऽणंतसो ||४||
एवं तु श्रमणा एके-शाक्यपाशुपतादयः स्वयूथ्या वा वर्तमानसुखैषिणो मत्स्या वैशालिका इव घातं-विनाशम् एष्यन्ति-अनुभविष्यन्ति अनन्तश:-अरहट्टघटीन्यायेन भूयो भूयः संसारोदन्वति निमज्जनोन्मज्जनं कुर्वाणा न ते संसाराम्भोधेः पारगामिनो भविष्यन्तीत्यर्थः ।।४।। साम्प्रतमपराज्ञानाऽभिमतोपप्रदर्शनायाहइणमन्नं तु अण्णाणं, इहमेगेसिमाहियं । देवउत्ते अयं लोगे, बंभउत्ते त्ति आवरे ||५||
इदम् अन्यत्तु अज्ञानम् इहैकेषाम् आख्यातम्, तद्यथा-देवेनोप्तो देवोप्तः कर्षकेणेव बीजवपनं कृत्वा निष्पादितोऽयं लोक इत्यर्थः । देवगुप्तो देवैर्वा गुप्तो रक्षित इति देवपुत्रो वाऽयं लोक इत्येवमादिकमज्ञानमिति, तथा ब्रह्मणा उप्तो ब्रह्मोप्तोऽयं लोक इत्यपरे एवं व्यवस्थिताः, तेषामयमभ्युपगम: ब्रह्मा जगत्पितामहः स चैक एव जगदादावासीत्तेन च प्रजापतयः सृष्टाः तैश्च क्रमेणैतत्सकलं जगदिति ।।५।। तथाईसरेण कडे लोए, पहाणाति तहावरे | जीवाऽजीवसमाउत्ते, सुहदुक्खसमन्निए ||६||
ईश्वरेण कृतोऽयं लोक इत्येवमेके ईश्वरकारणिका अभिदधति, तथाऽपरे-सांख्या: प्रतिपन्ना यथा-प्रधानादिकृतोऽयं लोकः, सत्त्वरजस्तमसां साम्यावस्था प्रकृति: सा च पुरुषार्थं प्रति प्रवर्तते, आदिग्रहणाच्च 'प्रकृतेर्महान् ततोऽहङ्कारः तस्माच्च गण: षोडशकः, तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानी' त्यादिकया प्रक्रियया सृष्टिर्भवतीति, यदिवा आदिग्रहणात् स्वभावादिकं गृह्यते, ततश्चायमर्थ:-स्वभावेन कृतोऽयं लोकः, कण्टकादितैक्ष्ण्यवत्, तथान्ये नियतिकृतो लोको मयूरपिच्छवत्, इत्यादिभि: कारणैः कृतोऽयं लोको जीवाजीवसमायुक्तः सुख
Loading... Page Navigation 1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162