Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
Michaelaetactretchachesed श्री सूत्रकृताङ्गसूत्रम् daceadacandit २२ ] लोगवायं निसामेज्जा, इहमेगेसि आहितं । विवरीतपण्णसंभूतं, अन्नउत्तं तयाणुयं ||५||
पाखण्डिनां पौराणिकानां च लोकानां वादं लोकवादं निशामयेत् तदेव दर्शयति-इहसंसारे एकेषां यद् आख्यातम् तद् विपरीतसंज्ञासंभूतं तथा यद् अन्योक्तम् अविवेकिजनजल्पितं तदनुगं-तदनुगच्छतीत्यर्थः ।।५।। तमेवानन्तरोक्तं लोकवादं दर्शयितुमाहअणंते णितिए लोए, सासते ण विणस्सति । अंतवं णितिए लोए, इति धीरोऽतिपासति ||६||
अनन्तो नित्यश्च लोक: सांख्यानां, यदिवा यो यादृगिह भवे स तादृगेव परभवेऽप्युत्पद्यते, पुरुषः पुरुष एवाङ्गना अङ्गनैवेत्यादि, शाश्वतो न विनश्यति दिगात्माकाशाद्यपेक्षया वैशेषिकाणां तथा अन्तवान् नित्यश्च लोकः पौराणिकानां सप्तद्वीपावच्छिन्नत्वादिति धीरः कश्चित्साहसिकोऽन्यथाभूतार्थप्रतिपादनात् व्यासादिरिवातिपश्यतीति अतिपश्यति ।।६।। किंचअपरिमाणं विजाणाति, इहमेगेसि आहितं । सव्वत्थ सपरिमाणं, इति धीरोऽतिपासति ||७||
____कश्चित्तीर्थिकतीर्थकृत् अपरिमाणं विजानाति असावतीन्द्रियद्रष्टा, न पुनः सर्वज्ञ इति, यदिवा-अपरिमितज्ञ इत्यभिप्रेतार्थातीन्द्रियदर्शीति, तथा चोक्तम्-सर्वं पश्यतु वा मा वा, इष्टमर्थं तु पश्यतु । कीटसंख्यापरिज्ञानं, तस्य नः क्वोपयुज्यते ? इति, इहैकेषामाख्यातम्, तथा सर्वत्र सपरिमाणमिति धीरोऽतिपश्यति, तथाहि ते ब्रुवते-दिव्यं वर्षसहस्त्रमसौ ब्रह्मा स्वपिति, तस्यामवस्थायां न पश्यत्यसौ, तावन्मात्रं च कालं जागर्ति, तत्र च पश्यतीत्यतिपश्यति, तदेवम्भूतो बहुधा लोकवादः प्रवृत्तः ।।७।। अस्य चोत्तरदानायाहजे केति तसा पाणा, चिटुंतऽदुव थावरा | परियाए अत्थि से अंजू, तेण ते तस-थावरा ||८||
'अनन्तो नित्यश्च लोक:- इत्यादि यदभिहितं तस्योत्तरं-तथाहि-अथाप्रच्युतानुत्पन्नस्थिरैकस्वाभावत्वेन नित्यत्वमभ्युपगम्यते तन्न घटते, यतो ये केचित् त्रसाः प्राणा: त्रसत्वेन अथवा स्थावराः स्थावरत्वेन तिष्ठन्ति, तेषां च सदैव तादृशत्वे सति दानाध्ययनजपनियमतपोऽनुष्ठानादिकाः क्रिया: सर्वा अप्यनर्थिका आपोरन् । न चैतदृष्टमिष्टम् तस्मात् स्थावरजङ्गमानां स्वकृतकर्मवशात् परस्परसङ्क्रमणमनिवारितमिति पर्यायतया अनित्यत्वं स्थितम् । यदि द्रव्यार्थतया नित्यत्वमभिधीयते हतो न काचित्क्षति: अस्मदभीष्टमेवाभ्युपगतमिति । तथा 'शाश्वतो न विनश्यति' द्रव्यविशेषापेक्षया इति यद्वैशेषिकैरभ्युपगम्यते तदप्यसदेव, यतः सर्वमेव वस्तू
Loading... Page Navigation 1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162