Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
Bachaodiaad श्री सूत्रकृताङ्गसूत्रम् aaaaaaa २८] धुणिया कुलियं व लेववं, कसए देहमणासणादिहिं । अविहिंसामेव पव्वए, अणुधम्मो मुणिणा पवेदितो ||१४||
यथा लेपवत् कुड्यं-भित्ति:लकुटादिप्रहारैः धूत्वा कृशं क्रियते तथा कर्शयेद देहमनशनादिभिः तत्कााच्च कर्मणोऽपि कार्यं स्यादिति भावः, तथा अविहिंसामेव प्रव्रजेत् । मोक्षं प्रत्यनुकूलो धर्मः अनुधर्म: असावहिंसालक्षण: परीषहोपसर्गसहनलक्षणश्च मुनिना सर्वज्ञेन प्रवेदित इति ।।१४।। किञ्चसउणी जह पंसुगुंडिया, विधुणिय धंसयती सियं रयं । । एवं दविओवहाणवं, कम्मं खवति तवस्सि माहणे ||१५||
__शकुनिका यथा पांसुगुण्डिता सती अङ्गं विधूय सितं अवबद्धं रजः ध्वंसयतिअपनयति, एवं द्रव्यः-मुक्तिगमनयोग्य: अरक्तद्विष्टो वा उपधानवान्-तपोयुक्त:सन् कर्म क्षपयति तपस्वी-साधुः माहण:-मा वधीरिति प्रवृत्तिमानिति ।।१५।। किञ्चउट्टितमणगारमेसणं, समणं ठाणठितं तवस्सिणं । डहरा वुड्डा य पत्थए, अवि सुस्से ण य तं लभे जणा ||१६||
संयमोत्थानेनैषणां प्रति उत्थितं-प्रवृत्तम् अनगारं श्रमणं स्थानस्थितम्-उत्तरोत्तरविशिष्टसंयमस्थानाध्यासिनं तपस्विनम् अपि कदाचित् डहरा:- पुत्रनप्वादयः वृद्धाश्च-पितृमातुलादयः उन्निष्क्रामयितुं प्रार्थयेयुः, एवं प्रार्थयन्तो लङ्घनादिना ते जना अपि शुष्येयुः यदिवा श्रमं गच्छेयुः न च तं-साधुं लभेरन् आत्मसात्कुर्युरिति ।।१६।। किञ्चजइ कालुणियाणि कासिया, जइ रोवंति व पुत्तकारणा। दवियं भिक्खुं समुट्टितं, णो लब्मति ण संठवित्तए ।।१७।।
यदि ते स्वजना: कारुणिकानि वचांस्यनुष्ठानानि वा कुर्युः यदि च रुदन्ति पुत्रकारणं-कुलवर्धनमेकं सुतमुत्पाद्य पुनरेवं कर्तुमर्हसीति, तथापि तं द्रविकं-संयमिनं भिक्षु समुत्थितं न लभन्ते प्रव्रज्याभावाच्च्यावयितुं नापि संस्थापयितुं गृहस्थभावेन द्रव्यलिङ्गाच्च्यावयितुमिति ।।१७।। अपिचजइ वि य कामेहि लाविया, जइ णेज्जाहि णं बंधिउं घरं । जति जीवित णावकंखए, णो लमंति ण संटवित्तए ||१८||
यद्यपि च ते निजा: कामैः लावयन्ति उपनिमन्त्रयेयु:=प्रलोभयेयुः यदि नयेयुः बद्ध्वा गृहं, एवं सत्यपि यदि जीवितं नावकाक्षेत् नाभिलषेत् असंयमजीवितं वा नाभिनन्देत् ततस्ते निजास्तं साधुं न लभन्ते आत्मसात्कर्तुं नापि गृहस्थभावेन संस्थापयितुम् अल
Loading... Page Navigation 1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162