________________
Bachaodiaad श्री सूत्रकृताङ्गसूत्रम् aaaaaaa २८] धुणिया कुलियं व लेववं, कसए देहमणासणादिहिं । अविहिंसामेव पव्वए, अणुधम्मो मुणिणा पवेदितो ||१४||
यथा लेपवत् कुड्यं-भित्ति:लकुटादिप्रहारैः धूत्वा कृशं क्रियते तथा कर्शयेद देहमनशनादिभिः तत्कााच्च कर्मणोऽपि कार्यं स्यादिति भावः, तथा अविहिंसामेव प्रव्रजेत् । मोक्षं प्रत्यनुकूलो धर्मः अनुधर्म: असावहिंसालक्षण: परीषहोपसर्गसहनलक्षणश्च मुनिना सर्वज्ञेन प्रवेदित इति ।।१४।। किञ्चसउणी जह पंसुगुंडिया, विधुणिय धंसयती सियं रयं । । एवं दविओवहाणवं, कम्मं खवति तवस्सि माहणे ||१५||
__शकुनिका यथा पांसुगुण्डिता सती अङ्गं विधूय सितं अवबद्धं रजः ध्वंसयतिअपनयति, एवं द्रव्यः-मुक्तिगमनयोग्य: अरक्तद्विष्टो वा उपधानवान्-तपोयुक्त:सन् कर्म क्षपयति तपस्वी-साधुः माहण:-मा वधीरिति प्रवृत्तिमानिति ।।१५।। किञ्चउट्टितमणगारमेसणं, समणं ठाणठितं तवस्सिणं । डहरा वुड्डा य पत्थए, अवि सुस्से ण य तं लभे जणा ||१६||
संयमोत्थानेनैषणां प्रति उत्थितं-प्रवृत्तम् अनगारं श्रमणं स्थानस्थितम्-उत्तरोत्तरविशिष्टसंयमस्थानाध्यासिनं तपस्विनम् अपि कदाचित् डहरा:- पुत्रनप्वादयः वृद्धाश्च-पितृमातुलादयः उन्निष्क्रामयितुं प्रार्थयेयुः, एवं प्रार्थयन्तो लङ्घनादिना ते जना अपि शुष्येयुः यदिवा श्रमं गच्छेयुः न च तं-साधुं लभेरन् आत्मसात्कुर्युरिति ।।१६।। किञ्चजइ कालुणियाणि कासिया, जइ रोवंति व पुत्तकारणा। दवियं भिक्खुं समुट्टितं, णो लब्मति ण संठवित्तए ।।१७।।
यदि ते स्वजना: कारुणिकानि वचांस्यनुष्ठानानि वा कुर्युः यदि च रुदन्ति पुत्रकारणं-कुलवर्धनमेकं सुतमुत्पाद्य पुनरेवं कर्तुमर्हसीति, तथापि तं द्रविकं-संयमिनं भिक्षु समुत्थितं न लभन्ते प्रव्रज्याभावाच्च्यावयितुं नापि संस्थापयितुं गृहस्थभावेन द्रव्यलिङ्गाच्च्यावयितुमिति ।।१७।। अपिचजइ वि य कामेहि लाविया, जइ णेज्जाहि णं बंधिउं घरं । जति जीवित णावकंखए, णो लमंति ण संटवित्तए ||१८||
यद्यपि च ते निजा: कामैः लावयन्ति उपनिमन्त्रयेयु:=प्रलोभयेयुः यदि नयेयुः बद्ध्वा गृहं, एवं सत्यपि यदि जीवितं नावकाक्षेत् नाभिलषेत् असंयमजीवितं वा नाभिनन्देत् ततस्ते निजास्तं साधुं न लभन्ते आत्मसात्कर्तुं नापि गृहस्थभावेन संस्थापयितुम् अल