________________
aimadamadarad श्री सूत्रकृताङ्गसूत्रम् adcastic २७ पुरिसोरम पावकम्मुणा, पलियंतं मणुयाण जीवियं । सन्ना इह काममुच्छिया, मोहं जंति नरा असंवुडा ||१०||
हे पुरुष ! पापकर्मणः सकाशाद् उपरम, यतो मनुजानां जीवितं सुबह्वपि पर्यन्तंसान्तं यद्वा सुबह्वपि त्रिपल्योपमान्तं संयमजीवितं वा पल्योपमस्यान्त: मध्ये वर्तते, तदप्यूनां पर्वकोटिमितियावत् । तस्माद् यावत्तिन्न पर्येति तावद् धर्मानुष्ठानेन सफलं कर्तव्यं, ये पुनर्भोगस्नेहपङ्के सन्नाः मग्ना इह कामेषु मूर्छिता, ते असंवृताः सन्तो नरा मोहं यान्तीति ।।१०।। एवं च स्थिते यद्विधेयं तद्दर्शयितुमाहजययं विहराहि जोगवं, अणुपाणा पंथा दुरुत्तरा । अणुसासणमेव पक्कमे, वीरेहिं सम्मं पवेदियं ।।११।।
यतमानो विहर योगवान्-संयमयोगयुक्तो यत: अणुप्राणिनः सूक्ष्मप्राणिभिरभिव्याप्ताः पन्थानो दुरुत्तरा: दुर्गमाः, अपि च-अनुशासनमेव-सूत्रानुसारेणैव संयमं प्रति प्रक्रामेत् । एतच्च वीरैः अर्हद्भिः सम्यक् प्रवेदितमिति ।।११।। अथ क एते वीरा इत्याहविरया वीरा समुट्ठिया, कोहाकातरियादिपीसणा। पाणे ण हणंति सव्वसो, पावातो विरयाऽभिनिबुडा ||१२||
___ हिंसाऽनृताद्याश्रवेभ्यो दिरता वीराः सम्यग् आरम्भपरित्यागेनोत्थिताः समुत्थिताः क्रोधकातरिकादिपेषणा: क्रोधमायादिछेत्तार: क्रोधग्रहणान्मानो गृहीतः, कातरैराद्रियते यदिवा विश्वस्तगलकर्तनात् कत्रिका सैव प्राकृतत्वात् कातरिका-माया तद्गहणाच्च लोभो गृहीत: आदिग्रहणात् शेषमोहनीयपरिग्रहः तत्पीषणा: तदपनेतारः प्राणिनो न अन्ति सर्वशः पापात् च विरता: ततश्च अभिनिर्वृत्ता:-क्रोधाद्युपशमेन शान्तीभूता यदिवा अभिनिर्वृत्ता: मुक्ता इव द्रष्टव्या इति ।।१२।। पुनरप्युपदेशान्तरमाहण वि ता अहमेव लुप्पए, लुप्पंति लोगंसि पाणिणो। एवं सहिएऽधिपासते, अणिहे से पुट्ठोऽधियासए ||१३||
नाहमेव एक: तावद् इह लुप्ये-पीड्ये अपि त्वन्येऽपि प्राणिनो लुप्यन्ते लोके परं तेषां सम्यग्विवेकाभावान्न निर्जराफलं, एवं भावनापरो ज्ञानादिभिः सहित: स्वहितो वा, 'सहितेऽधिपासए' पाठान्तरं वा पृथग्जनादधिकं पश्यतीति अधिपश्यकः अस्निहः निहन्यत इति निहः न निहः अनिहो वा क्रोधादिभिरपीडित:सन् परीषहैः स्पृष्टः अपि सः अध्यासीत-अधिसहेत मन:पीडामकुर्वन्निति ।।१३।। अपि च