________________
addedhekhchichicketbactre श्री सूत्रकृताङ्गसूत्रम् escacaxcacancies २६ ] कामेहि य संथवेहि य, गिद्धा कम्मसहा कालेण जंतवो । ताले जह बंधणच्चुते, एवं आउखयम्मि तुट्टती ।।६।।
कामेषु संस्तवेषु च-स्वजनेषु गृद्धाः कर्मसहा:कर्मविपाकसहिष्णव: सन्त: कालेनकर्मविपाककालेन जन्तव इहामुत्र च केवलं क्लेशमेवानुभवन्ति न पुनरुपशमं दुःखत्राणं वा । न च कामाः संस्तवाश्च तस्य मुमूर्षास्त्राणाय भवन्ति, अपि तु यथा तालफलं बन्धनाच्च्युतं सत् पतति, एवम् असावपि आयुःक्षये त्रुट्यति जीवितादिति ।।६ ।। अपि चजे यावि बहुस्सुए सिया, धम्मिए माहणे भिक्खुए सिया । अभिनूमकडेहिं मुच्छिए, तिव्वं से कम्मेहिं किच्चती ||७||
ये चापि बहुश्रुता धार्मिका ब्राह्मणा भिक्षुकाः स्युः तेऽपि अभिनूमकृतै: आभिमुख्येन नूमं-माया तत्कृतैः असदनुष्ठानैः मूर्च्छितास्तीवं ते कर्मभिः कृत्यन्ते-छिद्यन्ते पीड्यन्त इतियावत् ।।७।। ज्ञानदर्शनचारित्रमन्तरेण नापरो मोक्षमार्गोऽस्तीति दर्शयन्नाहअह पास विवेगमुट्ठिए, अवितिण्णे इह भासती धुवं । णाहिसि आरं कतो परं, वेहासे कम्मेहिं किचती ||८||
अथ पश्य-काश्चित्तीर्थिक: संसारसमुद्रं तितीर्घः विवेकं-परित्यागं परिग्रहस्य कृत्वा प्रव्रज्योत्थानेन उत्थितः अपि अवितीर्णः सम्यक्परिज्ञानाभावात्, केवलम् इह-स्वकीयमार्गे ध्रुवं-मोक्षं तदुपायं वा संयम भाषत एव न पुनर्विधत्ते, तन्मार्गे प्रपन्नस्त्वमपि कथं ज्ञास्यसि आरं संसारं गृहस्थत्वं वा कुतो वा परं - मोक्षं संयम वा ? नैव ज्ञास्यसीति भावः, एवम्भूतश्चान्योऽप्युभयभ्रष्ट: विहायसि अन्तराले उभयाभावत: स्वकृतैः कर्मभिः कृत्यते- पीड्यत इति ।।८।। ननु च तीर्थिका अपि केचन निष्परिग्रहास्तथा तपसा निष्टप्तदेहाश्च, तत्कथं तेषां नो मोक्षावाप्तिरित्येतदाशङ्कयाहजइ वि य णिगिणे किसे चरे, जइ वि य भुजिय मासमंतसो । जे इह मायाइ मिज्जती, आगंता गब्भायऽणंतसो ॥९॥
___ यद्यपि च तीथिको नग्नः कृशश्च चरेद् यद्यपि च भुञ्जीत मासान्तश:-मासस्यान्ते सकृत् तथापि य इह मायादिभिः कषायै: मीयते-पूर्यते युज्यत इतियावद् असौ गर्भाय आगन्तासमन्ताद् गर्भात्ग) यास्यति अनन्तश: अनन्तमपि कालमग्निशर्मवदिति ।।९।। अतो जिनोक्त एव मार्गे स्थेयमेतद्गर्भमुपदेशं दातुमाह