________________
samosasaksad श्री सूत्रकृताङ्गसूत्रम् Bachidaai २९] मिति ।।१८।। किञ्चसेहंति य णं ममाइणो, माय पिया य सुता य भारिया । पासाहि णे पासओ तुमं, लोगं परं पि जहाहि पोस णो ||१९॥
शिक्षयन्ति च तमभिनवप्रव्रजितं माता पिता सुताश्च भार्या च ममाऽयमिति ममत्ववन्तो ममायिनः, यथा-पश्य न: अस्मान् त्वं च पश्यक: श्रुतिचक्षुः सूक्ष्मदर्शी अत: न: पोषय अन्यथा प्रव्रज्याऽभ्युपगमेनेहलोकस्त्यक्तो भवता अस्मत्परिपालनत्यागेन च परमपि लोकं त्वं जहासि-त्यजसि इति दुःखितनिजप्रतिपालनेन च पुण्यावाप्तिरेवेति ।।१९।। एवं तैरुपसर्गिता: केचन कातरा: कदाचिदेतत्कुटुंरित्याहअन्ने अन्नेहिं मुच्छिता, मोहं जंति नरा असंवुडा। विसमं विसमेहिं गाहिया, ते पावेहिं पुणो पगब्मिता ||२०||
अन्ये केचनाल्पसत्त्वा: अन्यैः मातापित्रादिभि: मूर्च्छिता असंवृता नरा मोहं यान्ति, तथा संसारगमनैकहेतुभूतत्वात् विषमम्-असंयमं प्रति विषमै :-असंयतैः उन्मार्गप्रवृत्तत्वात् ग्राहिता:-प्रवर्तिताः सन्त: ते च पुनरपि पापेषु प्रवृत्ताः प्रगल्भिता: धृष्टतां गता न लज्जन्त इति ।।२०।। यत एवं ततः किं कर्तव्यमित्याह- . तम्हा दविइक्ख पंडिए, पावाओ विरतेऽभिनिव्वुडे । पणया वीरा महाविहि, सिद्धिपहं णेयाउयं धुवं ।।२१।।
___ तस्माद् द्रविक:-अरक्तद्विष्टः सन् ईक्षस्व पण्डितः पापाद् विरत: अभिनिवृत्तः क्रोधादिपरित्यागाच्छान्तीभूतः, तथा प्रणता प्रह्वीभूता वीरा: महाविथिं सिद्धिपथं नेतारं यदिवा न्याययुतं न्यायोपेतं ध्रुवं-नियतम् अव्यभिचारिणमित्येतदवगम्य स एव मार्गोऽनुष्ठेयः, नासदनुष्ठानप्रगल्भैर्भाव्यमिति ।।२१।। पुनरप्युपदेशदानपूर्वकमुपसंहरन्नाहवेतालियमग्गमागओ, मण वयसा काएण संवुडो । चिच्चा वित्तं च णायओ, आरंभं च सुसंवुडे चरेज्जासि ||२२|| त्ति बेमि ।
कर्मणां विदारकमार्गमागत: सन् मनोवाक्कायैः संवृतः पुन: त्यक्त्वा वित्तं ज्ञातींश्च आरम्भं च सुसंवृत इन्द्रियैः संयमानुष्ठानं चरेदिति ब्रवीमि ।।२२।।
॥ इति प्रथमोद्देशकः ।।