Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
6666666 श्री सूत्रकृताङ्गसूत्रम् ॐॐॐॐ
२३
त्पादव्ययध्रौव्ययुक्तत्वेन निर्विभागमेव प्रवर्तते, अन्यथा वियदरविन्दस्येव वस्तुत्वमेव हीयेतेति । तथा यदुक्तम्-‘अनन्तवाँल्लोकः सप्तद्वीपावच्छिन्नत्वादिति' तन्न प्रेक्षापूर्वकारिण: प्रत्येष्यन्ति, तद्ग्राहकप्रमाणाऽभावादिति । यद्यपि चोक्तम्- 'अपरिमाणं विजानाती' ति, तदपि न घटामियर्ति, यतः सत्यमप्यपरिमितज्ञत्वे यद्यसौ सर्वज्ञो न भवेत् ततो हेयोपादेयोपदेशविकलत्वान्नैवाऽसौ प्रेक्षापूर्वककारिभिराद्रियते, तथाहि तस्य कीटसंख्यापरिज्ञानमप्युपयोग्येव, यतो यथैतद्विषयेऽप्यस्याऽपरिज्ञानमेवमन्यत्राऽपीत्याशङ्कया हेयोपादेये प्रेक्षापूर्वकारिणः प्रवृत्तिर्न स्यात् ।। तस्मात्सर्वज्ञमेष्टव्यं, तथा यदुक्तं- 'स्वापबोधविभागेन परिमितं जानाती' त्येतदपि सर्वजनसमानत्वे यत्किञ्चिदिति । तदेवमनन्तादिकं लोकवादं परिहृत्य यथावस्थितवस्तुस्वभावाविर्भावनं पश्चार्धेन दर्शयति-ये केचन त्रसा: स्थावरा वा तिष्ठन्त्यस्मिन् संसारे तेषां स्वकर्मपरिणत्या अस्त्यसौ पर्याय : अंजू : प्रगुणोऽव्यभिचारी येन ते त्रसाः सन्तः स्थावरा: संपद्यन्ते, स्थावरा अपि त्रसत्वमश्नुवते तथा त्रसास्त्रसत्वमेव स्थावरा: स्थावरत्वमेवाप्नुवन्ति, न पुनर्नित्यं यो यादृगिह स तादृगेवामुत्रापि भवतीत्ययं नियम इति ।। ८ ।। अस्मिन्नेवार्थे दृष्टान्ताभिधित्सयाह
उरालं जगओ जोयं, विपरीयासं पलेंति य । सव्वे अक्कंतदुक्खा य, अतो सव्वे अहिंसिया ||९||
यथा जगत औदारिकः-औदारिकशरीरिणो हि मनुष्यादेः योग:-व्यापारो चेष्टारूपो बालकौमारादिक: कालादिकृतोऽवस्थाविशेषो विपर्यासं अन्यथा चान्यथा भवन् पर्ययते-गच्छतीति प्रत्यक्षेणैव लक्ष्यते, तथैव सर्वे स्थावरजङ्गमा जन्तवः अन्यथाऽन्यथा च भवन्तो द्रष्टव्या इति । अपिच - सर्वे दुःखाक्रान्ता यदिवा अकान्तदुःखा अप्रियदुःखा प्रियसुखाश्च, अतः सर्वेऽपि ते यथा अहिंसिता भवन्ति तथा विधेयमिति ।। ९ ।। किमर्थं सत्त्वान् न हिंस्यादित्याहएतं खुणाणिणो सारं, जं न हिंसति किंचणं । अहिंसासमयं चेव, एतावंतं विजाणिया ||१०||
एतदेव ज्ञानिनः सारं यन्न हिनस्ति कञ्चन प्राणिजातं, तेन उपलक्षणं चैतत्, तेन मृषावादादिष्वपि न वर्तत इति । अपिच अहिंसया समतामेव आत्मनः सर्वजीवैस्तुल्यतां चैता - द्विजानीयाद् यथा मम मरणं दुःखं चाप्रियमेवं सर्वसत्त्वानामिति । अहिंसा हि ज्ञातागमस्य फलमिति विजानीयादित्यर्थः ।। १० ।। मूलगुणानभिधायेदानीमुत्तरगुणानभिधातुकाम आह
सिए य विगयगेही, आयाणं सारक्खए ।
चरिया ऽऽसण- सेज्जासु, भत्तपाणे य अंतसो ||११||
-
धर्मे उषितो विगतगृद्धिश्च आदानीयं ज्ञानादिरत्नत्रयं संरक्षयेत् किंच-चर्याऽऽसन
Loading... Page Navigation 1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162