Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रुद्धे । कथम्भूतः साधुवेषः १, सशक्लिष्टो-रौद्राध्यवसायवान् द्विष्टो-मत्सरी मूड:-मूस्खे प्रखल:-दुर्जनः जड:-दुर्मेधा एवम्भूतो यो जनस्तस्य सहस्तस्य आम्नाया-परम्परा तत्र रक्तैः । कथम्भूतः पन्था ? जिनोक्तेः-भगवदचनस्य प्रत्यर्थीति काव्यार्थः ॥ ४ ॥ अथ द्वारमाह
यत्रौदेशिकभोजनं जिनगृहे वासो वसत्यक्षमा, स्वीकारोऽर्थगृहस्थयचैत्यसदनेष्वप्रेक्षिताद्यासनम् । सावयाचरितादरः श्रुतपथाऽवज्ञा गुणिद्वेषधीः,
धर्मः कर्महरोऽत्र घेत्पथि भवेन्मेरुस्तदाऽब्धौ तरेत् ॥ ५ ॥ व्याख्या-यत्रो० ॥ यत्र मार्गे औदेशिकस्य-आधाकर्मणो भोजनम् ॥ १॥ जिन गृहे वास:-वसनम् ॥२॥ वसत्यक्षमा-वसतिम्-उपाश्रयं प्रति अक्षमामात्सर्यम् ॥३॥ अर्थः॥ ४॥ गृहस्थः ॥५॥ चैत्यसदनेषु-चैत्यगृहेषु स्वीकार ॥ ६ ॥ अप्रैक्षितादि-अप्रमार्जितादि आसनम् ।। ७॥ सावद्याचरणायामादरः ॥८॥ श्रुतपथस्य-सिद्धान्तमार्गस्य अवज्ञा-हीला ॥९॥ गुणिषु द्वेषधीः ॥१०॥ अत्र पथेदशद्वारसंयुक्ते चेद्-यदि धर्मः कर्महरः स्यात्तदा मेरुपर्वते 'अन्धौ तरेत्' इति निषेधवाक्य, कदापि न भवति ॥५॥ औदेशिकभोजनद्वारं व्याख्यानयति
षटकायानुपमर्थ निर्दयमृषीनाधाय यत्साधितं, शास्त्रेषु प्रतिषिध्यते यदसकृन्निस्तुंशताऽऽधायि यत् । गोमांसाधुपमं यदाहुरथ यद् भुक्त्वा यतिर्यात्यधः,
तत्को नाम जिघत्सतीह सघृणः सङ्घादिभक्तं विदन् ॥ ६ ॥ व्याख्या-षट् ॥ षट्कायान्-पृथिव्यादीन् निर्दयम् उपमद्य-आरम्य यद् आधाकर्म ऋषीन-साधून् आधाय-मनस्यवधार्य साधितं-निष्पादितं यत् शास्त्रेषु असकत-वारंवारं प्रतिषिध्यते, यत्पुनर्निस्त्रिं (स्त)शताधायि-निस्त्रिंशताया:-निःशूकत्वस्य आधायि-कारकं यद् गोमांसाधुपम-गोमांसादितुल्यमाहुस्तीर्थकराः, अथ यद्अशनं भुक्त्वा यतिः अध:-नरके याति । एवं दक्षणस्थानमाधाकर्म तत् सङ्घादिनिमित्तमशनं तदिति कोमलामन्त्रणे इह-जगति कः सघृणः-सदयो जिघित्सति-भोक्तुमिच्छति ? किं कुर्वन् ? विदन्-जानन्, एतावता ज्ञात्वा न कोऽपि भोतुमिच्छतीति ॥ ६ ॥
For Private And Personal Use Only

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132