Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 63
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किं कृत्वा ? 'प्रपद्य अङ्गीकृत्य, किं ? ' विधुरमपि-व्यसनमपि । अपिः सम्भावने, एतत्सम्भावयति सति सामर्थ्य स्वापायशङ्कया कुपथस्खलनाऽवधीरण त्वनन्तजीवसंसारकारणत्वेन महतेऽनर्थायेति । कस्य विधुरं ? 'स्वस्य' आत्मनः कथं ? सद्यस्ततक्षणात् । किलेत्याप्तवादे । कस्मादेवं जगादेव ? इत्यत आह-कारुण्यामृताब्धिः-'कथमयं जनो मया कुमार्गपथादुद्धरणीयः' इति कृपापीयूषसागरो भगवान् । नहि लोककृपां विना कश्चित्स्वकष्टमङ्गीकरोति । किं कुर्वाण एवं जगादेव ? इत्यत आह-'स्पष्टयन्' प्रकटीकुर्वन् , किं ? कमठमुनितपः-कमठाभिधान-लौकिक-तपस्वि-पश्चाग्निरूप-कष्ठानुष्ठाता 'दुष्टं प्राणिवध-लाभ-पूजा-ख्यातिकामनादिदोषयुक्तं। कथं दुष्टं ? उच्चैरतिशयेन । किं कृत्वा ? 'सन्दर्य' दर्शयित्वा, कं ? 'नाग पञ्चाग्नितपोनिमित्तज्वलिताग्निकुण्डान्तर्वर्ति काष्ठकोटरमध्यगं भुजङ्गं । किं विशिष्टं ? 'वह्निज्वालावलीढं निरन्तरं प्रज्वलद्वद्भिज्वालाव्याप्तं अर्द्धदग्धमिति यावत् । क्व ? 'अग्रे पुरतः, कस्याः ? 'मातुः स्वजनन्याः, न केवलं मातुः, तथा समस्तलोकस्य । कस्मात्सकलजनमध्ये भगवांस्तत्तपस्तिरश्वकार ? यतः 'कुपथमथनधी:' असन्मार्गोच्छेददक्षः। एवं ज्ञानबल-ज्ञातकमठविधास्यमानजलधरधारासम्पातादिस्वापायाभ्युपगमेनापि कमठतपसो दुष्टत्वं स्पष्टयताऽर्थादेतत्प्रत्यपादि-- यत् मद् वद् भवद्भिरपि कुमार्गस्खलनं स्वकष्टाङ्गीकारेणापि कार्यमिति वृत्तार्थः ।। १ ।। तदेवमिष्टदेवतास्तवमभिधाय-इदानीं सङ्घव्यवस्थोपदेशतचं कथनीयं, तच्च योग्यपुरुषस्य प्रतिपाद्यमानं साफल्यमासादयेत् , तेनोपदेशरहस्यभणनयोग्यं श्रोतारं निरूपयितुमाह कल्याणाभिनिवेशवानिति गुणग्राहीति मिथ्यापथ ॥ २ ॥ व्याख्या-'उच्यसे' उपदिश्यसे, त्वमिति युष्मदो श्रोतृनिर्देशः, मयेति कर्तुरात्मनिर्देशः। ततश्च भोः श्रोतः! मया त्वं सङ्घव्यवस्था प्रतिपाद्यसे इत्यर्थः । कस्माद् ? इत्याह-कल्याणाभिनिवेशवानिति । इति शब्दा अत्र सर्वेऽपि हेत्वर्थाः । कल्याण:-शुभोऽभिनिवेश:-आग्रहः, सद्ग्रह इत्यर्थः, तद्वान् , सद्ग्राहिणो हि सदुपदेशरत्नश्रवणे परमानन्दः समुल्लसति १ । तथा गुणग्राहीति-अल्पीयसोऽपि गुणस्य ग्रहणप्रवणः, दोषैकग्राहिणो हि अविद्यमानेऽपि दोषे तग्राहकत्वमेव स्यात् २ । तथा मिथ्यापथप्रत्यर्थीति, मिथ्यापथो वक्ष्यमाणो यथाछन्दप्ररूपितोत्सूत्रमार्गः तस्य 'प्रत्यर्थी' विरोधी, उत्सूत्रमार्ग श्रोतुमप्यनिच्छुः, उत्सूत्रपथाभिलाषुकस्य यथार्थसिद्धान्तोपदेशस्त्रासाय स्यात् । तथा विनीत इति गुर्वादिष्वभ्युत्थानादि करणलालसः, विनीतायैव For Private And Personal Use Only

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132