Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 62
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अहंम् नमः। श्रीजिनवल्लभसूरिविरचितः श्रीहर्षराजोपाध्यायविहितलधुवृत्तियुतः श्रीसंघपट्टकः वन्दे शान्तिजिनं शान्ति-करं कर्मोत्करोज्झितम् । महोदयेन्दिरोदारं, विघ्नसङ्घातघातकम् ॥१॥ भित्वा दुष्कर्मदुर्ग शमदमबलतः साधिकद्वादशाब्दैलेंभे तीर्थङ्करश्रीः सदतिशयवती लीलया येन नृभ्यः । भक्तेभ्यश्च प्रदत्ता स सुरमणिरहो ! ! इष्टदस्त्वं हि सार्व स्तेनालं मां कुरुष्व स्वविमल कमलाल कृतं वर्द्धमानः ॥२॥ जिनवल्लभसूरीन्द्रः, कृतः श्रीसङ्घपट्टकः । तद् व्याख्यामल्पधीः कुर्वे, बृहट्टीकाऽनुसारतः ॥३॥ व्याख्या-अथ 'सङ्घपट्ट[क] ' इति कः शब्दार्थः १, उच्यते-' सङ्घस्य' ज्ञानादिगुणसमुदायरूपस्य-साध्वादेश्चतुर्विधस्य 'पट्टको' व्यवस्थापत्रं, यथा राजादयः स्वनियोगिभ्यो व्यवस्थापत्रं प्रयच्छन्ति ' अनया व्यवस्थया युष्माभिर्व्यवहर्त्तव्य '-मिति, एवमिहापि साक्षाद्विपक्षदोषदर्शनद्वारेण स्वपक्षसुसङ्घस्य व्यवस्था वक्ष्यमाणा दर्यत इति सङ्घपट्टकः । तत्रादि-इत्तम् वह्निज्वालावलीढं कुपथमथनधीर्मातुरस्तोकलोकः ॥ १ ॥ व्याख्या-'स्तुमः' प्रणुमः, अस्मत् य-प्रयुज्यमानेऽप्युत्तमपुरुषप्रयोगकथनाद्वयमिति कर्तृपदं स्वयमिह ज्ञेयं, कं ? देवं, दीव्यते-स्तूयते शक्रादिभिरिति देव; स चात्र प्रकरणात्-अविष्टदेवतात्वेन स्तवाहत्वाजिनः, सोऽपीह कमठतपोदुष्टतास्पष्टनलक्षणासाधारणविशेष[ण]योगात्पार्श्वनाथः । तं देवं स्तुमः, यो जगादेव' प्रतिपादयामासेव । इव शब्दो[ऽत्र उत्प्रेक्षाद्योतकः। किं ? इति तदेवाह-विधुरमित्यादि । 'प्राज्ञैः' प्रेक्षावद्भिः 'कार्य' विधेयं 'कुपथस्खलन' सर्वसामर्थेन पूर्वापराऽविसंवादिशास्त्रविरुद्धमतनिराकरणं । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132