Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 86
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सङ्घघटमानमालोकयतः स्वयं च तां कामयमानस्य तत् सौभाग्यव्ययेच्छा 'ईर्ष्या' स्वयलभामन्येन सार्द्ध संलपन्तीमीक्षमाणस्य असहिष्णुता, ततो रागश्वेत्यादि द्वन्द्वः,ताभिः 'धनं' सान्द्र,अत्रापि-रागादिमल्लोकघनत्वात् मजनमप्युपचारात् तथा,कामुकलोकमेलके हि जिनगृहेऽपि निशायां रागादय एवोज्जृम्भते, न त्वल्पापि धर्मभावना, तस्मात् दिन एव स्नानं धर्मार्थिनां श्रेयो,न रात्राविति । अत्र कैश्चित् उच्यते-रात्रिस्नात्रे न कश्चिदोषः,जिनजन्ममज. नस्य शक्रेण तथाविधानात् , तथाहि-सर्वेऽपि जिनेन्द्रा रात्रियामद्वयसमय एव जायन्ते, तदैव सुरेन्द्रा मेरुगिरिशिखरं नीत्वा तान् स्नपयन्तीति श्रूयते, तस्य च तथा स दोषत्वे शक्रः तथा न कुर्वीत, तस्मादिन्द्रा चरितप्रामाण्यात् निशायामपि स्नपनं विधातव्यमिति चेत् न शक्रो जिनमजनं मेरौ करोतीति मन्यामहे, न तु यामिनीयामद्वितीय इति, मेरुशिखरे सूर्योदयास्तमयाभावेन रात्रिदिनव्यवहाराभावात् । कथं तर्हि प्रकाशाभावे तत्रे. न्द्राणां जिनमजनादिविधिरिति चेन्न, रत्नशङ्गस्य निरस्ततमःस्तोममयूषद्योतेन विमलमाणिक्यशिलामरीचिनिचयेन देवमहिम्ना च निरन्तरं भासुरत्वात् । एवं च इन्द्राचरितावष्टम्भेन कथं रात्रिस्नात्रं समर्थ्यमानं सङ्गच्छते ?, श्राद्धानां त्रिसध्यं जिनपूजाया दिनकृत्यत्वेन सिद्धान्तेऽभिधानात् । ततश्च “ वित्ति-किरिया विरुद्धा" इत्यादेरयमों-य: प्रभातादि-सन्ध्यायां वृत्तिनिमित्तवाणिज्यादि व्यग्रत्वात् कथञ्चित् देवपूजायां न व्याप्रियते स दिनमध्ये एव मुहूर्तादिना सन्ध्यातिक्रमेऽप्यपवादतः पूजां करोतु, न पुनरस्यायमों, यदुतापवादेन रात्रौ करोति, दिनकृत्यता हानिप्रसङ्गात् प्रभूतायतनाकरणादि दोषप्राप्तेवेति । एतेन रात्रौ जिनसदने बलिदान-नन्दि-प्रतिष्ठादि-विधानमपि निरस्तं, प्रायो मजनेन समानयोगक्षेमत्वात् , निशिस्नात्रोक्तदोषाणां बलिदानादावपि सम्भवात् । तथाहिदीक्षाद्यर्थ नन्दिकरणं, दीक्षा च स्थूलसूक्ष्मप्राणातिपातविरतिलक्षणा, रात्रौ च प्रकाशनिमित्तज्वलितभूरिदीपरूपतेजस्कायिकजीवानां स्वयं शरीरस्पर्शनेन व्यापादनात् , प्रदीपेषु च सततं निपतता पतङ्गादि जन्तूनां व्यापत्तिभावात् । कीदृशी दात्गृहीत्रोः सर्वविरतिः । शिष्यस्य दीक्षाप्रथमक्षणादाराभ्य प्राणातिपातप्रवृत्तेः, दीक्षादातुश्च दोष. सङ्ख्याऽपि वक्तुं न शक्यते, तच्छिक्षया तावजन्तुजातव्याघातप्रवृत्तेः । तदहो !! मृहा! एतावन्तं पापकलापमात्मन्यारोपयन्तो भाविभवभ्रमणात् मनागपि न विभ्यन्तीति । किचदिवसे दीक्षादिलग्नबलामावे रात्रौ च तद्भावे विहारक्रमवदपवादेन कदाचिद्रात्रावपि नन्दि विदधता को दोषः ? इति चेन्न, विहारक्रमस्यापदादेन रात्रावपि प्रतिपादनात् तत्र कदाचित् तत्करणं युक्तं, नन्दिविधानस्य चापवादेनाप्यागमे रात्रावनभिधानात् कथं तद्धिधानं तत्र सङ्गच्छेत् ? । किश्चापवादिक कृत्यानां रात्रिविहारक्रमादीनां सर्वेषां प्रायश्चित्त For Private And Personal Use Only

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132