Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुपथवचिना भाषितानि कर्णे कर्तुं न युज्यन्ते, तच्छवणस्य साधूनामपि मिथ्यात्वनिपन्धत्वेनाभिधानात् । कीदृशामित्याह-'दुर्भदो' निविडत्वात्-दुरुच्छेदः' स्फुरत् मनसि सततावस्थिततया जागरूक 'उग्रो' दृढः 'कुग्रहः चैत्यवासादि प्रतिष्ठापनविषयो मिथ्याऽभिनिवेशः स एव 'तमः स्तोमः' सत्पथदर्शनान्तर्धायकत्वादन्धतमसः पटलं, तेन 'अस्तं' छन 'धी:' प्रेक्षा, सैव सत्पथप्रकाशकत्वात् चक्षुर्लोचनं येषां ते तथा, तेषां, यथा तमः स्तोमेन तिरोहितचक्षुः पन्थानं न पश्यति तथा तेषामपि धीः कुग्रहेण तिरस्कृतस्वात् न सन्मार्ग मृगयते । तथा 'सिद्धान्तद्विषतां तद्विपर्यस्ता-र्थप्ररूपणया तदुच्छेद प्र. प्रत्तत्वादागमवैरिणा, निरन्तरमहामोहाद्-व्यसनातिरेकाविवेकात् । अहमिति निपातोऽस्मदर्थः ततश्च वयमेव श्रेष्ठाः, नास्मत्समः कश्चिदित्यात्मानं मन्यन्ते ये ते अहम्मानिनस्तेषां, विवेकिनां हि गम्भीरत्वेन महति गुणगणे सत्यप्यनुत्सेकात् , मूढानां तु तुच्छतया स्तोकेऽपि तस्मिन्-जगतोऽपि तुणतया मननात् , तथा 'स्वयं आत्मना 'नष्टाः सुखलोलतयाऽनवरतम्-अन्याय्ये पथि प्रवर्त्तमाना जनपुरतः संस्थापयितुमशक्नुवन्तः 'क धर्मः क सम्प्रति व्रतिन' इत्यादि नास्तिक्यं प्रतिपन्नाः तेषां, 'अन्येषां' आत्मव्यति. रिक्तानां 'नाशनकते' नास्तितावादापादननिमित्तं 'बद्धोद्यमाना' यदि हि एतानप्यात्मना कथञ्चित्समी कुर्मस्तदा सुन्दरं भवत्यन्यथैते धार्मिकंमन्याः परुषवाभिः अस्मान् सन्तक्षिष्यन्तीत्याशयेन तन्नाशनाय विहितप्रयत्नानां ' सदा सर्वदा 'मिथ्याचारा' मुक्तिपथविपरीताः समाचारा मिथ्यात्वा-विरति-प्रमाद-कषाय-दुष्टयोगलक्षणाः, अथवा लोकप्रलम्भनहेतु-कषायेन्द्रियसंयमपुरस्सरं विषयप्रणिहितमनस्कत्वं, यदाह " बाह्येन्द्रियाणि संयम्य, य आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा, मिथ्याचारः स उच्यते ॥१॥" ततश्च तद्वतां' तयुक्तानां, अतः तद्भाषितानि सुविहितः सुश्रावकैश्च न श्रोतव्यानीति तात्पर्यमिति वृत्तार्थः॥ २७॥
अधुना वितथादिरूप धर्मदेशिनामपि तेषां कुपथस्य तथाविध-मुग्धजनोपादेयतां सविषादं प्रतिपादयमाह
यत् किश्चित् वितथं यदप्यनुचितं यल्लो-क लोकोत्तरो ॥ २८ ॥ व्याख्या-तत्तदिति वीप्सया सर्वसङ्ग्रहमाह-धर्मसाधनमनुष्ठानमिह धर्मः ततश्च ‘धर्म इति ' सुकृतमिदमित्येवंरूपतया 'बुवन्ति ' वदन्ति · कुधियो' दुर्मेधसो नाम जैनाः। यत्किमित्याह-यत्किञ्चिदिति, सामान्यतो निर्दिष्टं विशेषतोऽनिर्दिष्ट नामकं
11
For Private And Personal Use Only

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132