Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 108
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथा-एतेऽपि जसराः कुवासनावासितान्त:करणा वस्तुतोऽनाईतम् अध्येतल्लिङ्गि वाहत. मिति विपर्यस्यन्तीति जैनभ्रान्तितया 'कुपथपतितान् ' कुमार्गप्रस्थितान् 'नन्' मानवान् 'प्रेक्ष्य' अवलोक्य 'तत्प्रमोहापोहाय' कुपथपतितनर-प्रागुक्तप्रबल-मिथ्याज्ञानोपनोदाय 'इदं ' एतल्लिङ्गिना मिथ्यापथस्वरूपं किमपि ' दिङ्मानं 'कपया' कथममी मूढाः तीर्थ्याभासकदर्थिताः कुपथस्वरूपं विज्ञाय तत्परिहारेण सत्पथमभ्युपेत्य भवोदधि तरिव्यन्तीत्यनुकम्पया 'कल्पितं' भव्यं प्रतिपिपादयिषया सकलं सङ्कलव्य प्रथमं चेतसि सजितं, ततो ' जल्पितं' अक्षररचनया दृग्ध, तदन्तरेण परस्य पुरतः सम्यक्प्रतिपादितुं दुःशक्यत्वात् । चः समुच्चये । अतः कुपथपकनिमजन-नरनिकरोद्धरणाय मया किश्चित् जस्पितमिदमिति सुष्ठक्तं भगवता प्रकरणकारेणेति पत्तार्थः ।। ३४ ।। अथ कथमिति दिङमात्रमेवामिहितं ? यावता निश्शेषदोषप्रकाशनेन हि मिध्यापथः सुज्ञानः सुत्यजश्च भवतीत्याशक्य तमिरासद्योतकेन 'यत' इति पदेनान्तरार्य तदोषामानन्त्येनाभिधानाशक्यस्त्वं निदर्शनयावि भावयन्नाह-पता प्रोस्तेऽनन्तकालास्कलिमलनिलये नाम नेपथ्यतोऽईन् ॥ ३५ ॥ व्याख्या-' यत' इति यस्माद्धेतोरस्मिन् दुरध्वेऽनन्तकालात्प्रोभूते यो दोष सख्यां विवक्षेदित्यादिसम्बन्धः। तत्र 'प्रोद्भूते ' सञ्जाते 'अनन्तकालात् ' अनन्ते। नानेहसा, अनन्तोत्सर्पिण्यवसर्पिणी परिवर्त्तनेनास्य कुमार्गस्याश्चर्यदशकान्तः पातित्वेन सिद्धान्ते प्रादुर्भावप्रतिपादनात् । 'कलिमलनिलये' दुषमापातकनिवासे, दुष्षमाकालो हि अपरकालापेक्षया महापापः, ततश्चात्रातीवासमञ्जसप्रवृत्तिदर्शनात् सम्भाव्यते-सकलं दुष्षमामलं दुरध्वेऽस्मिन्-निवसति, अथवा 'कलिरेव' कलह एव 'मलं' किहूं, तस्स निलये । तथा 'नाम' अमिधानं, यथा लिङ्गदर्शनेऽपि लोका वक्तारो-मवन्ति-अमी जैना अमी सि(श्वे)ताम्बरभिक्षव इत्यादि, नेपथ्य-रजोहरणादिवेषः, ततो द्वन्द्वः । ततश्च नामनेपथ्यता-सुविहितसाधारणात् नामश्रवणात् नेपथ्यदर्शनाचाहन्मार्ग भ्रान्ति-ताविक जिनपथसादृश्यं दधानेऽपि' बिभ्राणे, नन्वयं पन्थाः तर्हि जिनमार्ग एव भविष्यतीत्यत आह-अथ चेति प्रतिकूलपक्षान्तरद्योतकमव्ययम् ' तत्वतः' परमार्थतः 'तदभिमरे' अर्हन्मार्गघातुके, अयमर्थः-यथा ' अभिमराः ' प्रच्छन्नधातुकाः स्ववेषेण राजादिधातं कर्तुमशक्नुवन्तो वेषपरावर्तेन राजादिकं व्यापादयन्ति, तथैतेऽपि गृहस्थवेषेणाहन्मार्गों च्छेदं तथाविधातुमपारयन्तो यतिवेषेण विरुद्धप्ररूपणवेष्टितादिनाऽहन्मार्गमुच्छिन्दन्तीति भवंति-अभिमराः। ततश्च दुरध-दुरध्ववर्तिनोरभेदोपचारात् इत्थप्नुपन्यासः। 'अस्मिन्' For Private And Personal Use Only

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132