Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनायतनानि, तान्येव 'कूटा' हरिणबन्धनयंत्रविशेषाः । अथ कूटश्च बन्धहेतुरभि धीयते, मोचनहेतु-बन्धनहेत्वोर्महद्वैषम्यं, तथा च सिद्धान्तविधिना लिङ्गिनां निश्रा. निवासविरहेण श्राद्धैर्यानि चैत्यानि विधाप्यन्ते तानि संसारगुप्तिमोचननिबन्धनानि भवन्ति, एतानि प्रकृतचैत्यानि मुग्धान् प्रोत्साह्य स्वनिवासाद्यर्थ कथम्-आजन्मामी श्राद्धा अस्माकं भोग्या भविष्यन्तीत्याशयेन तेषां तत्र ममकारोत्पादनेन नियमाद्यर्थ लिङ्गिभिः कारितानि, तत्कथमेतेषां मोचनहेतुत्वं ? प्रत्युत बन्धननिबन्धनत्वमेव । एवं चैत्यानां कूटैरत्यन्तं बन्धहेतुसाम्येना-भेदविवक्षणाद्युक्त उपमानोपमेयभाव इति । सङ्घनाकृतचैत्य
टेषु 'पतितस्य' प्रतिबद्धस्य कथञ्चित् सत्पथं प्रतिपत्सोरपि तत्र गोष्ठिकत्वादिना स्व. कारितप्रतिमा ममत्वादिना वा नियमितत्वात् ततो निर्गन्तुमशक्तस्येति यावत् । द्वितीयपक्षे 'पतितस्य' बद्धस्य । तथा ' अन्तस्तरां ताम्यतः' सन्मार्गबहुमानित्वात्ततो निर्जि. गमिषोरपि निर्गमालाभात् भविता कदाचित्तद्दिनं यत्रतस्मात् असत्पथादहं निर्गमिष्यामि इत्येवं तरामतिशयेनान्तःकरणमध्ये 'ताम्यतः' खिद्यमानस्य, कुत ? इत्यत आहतच्छन्देन सङ्घः परामृश्यते, तस्य-सङ्घस्य 'मुद्रा' चतुर्दश्यादिकाः पर्वतिथयः, एतदा. चार्यसंवादेन तपोनियमादिकृते प्रमाणीकर्त्तव्या, नान्यथेत्येवमादिका व्यवस्था, ततः क्षुद्रेर्मुद्रा प्रवर्त्तिता, वराकान् मुग्धसारङ्गान् हा! बद्धं वागुरा इव । ततश्च तन्मुद्रव 'दृढं निविडं पाशो' मृगादिवन्धनार्थ दवरकादिनिर्मितग्रन्थिविशेषः तेन 'बन्धन' संयमनं, तद्वत-स्तदन्वितस्य । सहि सङ्घमुद्रामुद्रितः ततो निर्गमनवा मपि कस्यापि पुरतो वक्तुं न शक्नोति, किम्पुनर्निगेन्तुमित्यर्थः । तथा एतस्य-सङ्घस्य क्रम-स्तनिर्दिष्टा रात्रिस्नानादिका परिपाटी, तत्स्थायिन-स्तद्वर्तिनः। द्वितीयपक्षे तु हरिणप्रहारार्थमुत्क्षिप्य सजितः पादः क्रम तद्गोचरगतस्येति । ततोऽयमर्थ:-यथा व्याघ्रपासविषयस्य तन् क्रमगोचरस्य, तत्रापि कूटपतितस्य, अन्यथा हि पलाय्यापि कथञ्चिततो मोक्षः सम्भवति । तत्रापि निर्जिगमिषया चेतसि ताम्यतो पाशसंयमितत्वेनाङ्गस्पन्दनमात्रमपि कर्तुमशक्तस्य हरिणजातस्य स कथश्चित्ततो मोक्षः सम्भवति, एवमस्यापि चैत्यप्रति. बद्धस्य सन्मार्गस्पृहया निर्गन्तुं मनसि खिद्यमानस्यापि सङ्घमुद्रया कीलितत्वेन सत्पथाभ्युपगमं प्रति उद्यन्तुमप्यशक्नुवत: तत्क्रममनतिक्रामतः सम्प्रतितन सङ्घाद्यावश्यस्य जन्तु. सन्दोहस्य न निर्वाणं सञ्जायत इति । अथ कथमिह सङ्घस्य क्रूरतया व्याघेणोपमानं ? अत एव सुखशीलताऽनुरागादे सङ्घमपि सङ्घ इत्यभिदधतां प्रायश्चित्तं प्रतिपादित सिद्धान्ते । यदाह-" असंघ संघ जे, भणंति रागेग अब दोसेण । छेओ वा मूलं वा,
For Private And Personal Use Only

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132