Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साम्प्रतं मुग्धजनान् प्रति स्वमतं मोक्षपथतया दिशतः सत्पथगामिनश्च धार्मिकान् स्ववचनाऽननुरोधित्वेनाशतया अवजानानस्य कस्यचिद्यथा छन्दाचार्यग्रामण्यो प्रस्तुतप्रशंसया स्वरूपमाह
कष्टं नष्टविशां नृणां यदशां जास्यन्धवैदेशिकः ॥ २९ ॥
व्याख्या-'कष्टं दुःखमेतत् नः चेतसि वर्त्तते, यत् किमित्याह, यदिति वाक्योप. क्षेपे, यकृणामदृशां जात्यन्धवैदेशिकः कान्तारेऽभीप्सितपुरावानं प्रदिशतीति सम्बन्धः। तत्र 'नृणां' पुंसां ' नष्टदृशां ' अलोचनत्वाकान्तारपातेन दिङ्मूढत्वाच्च प्रभ्रष्टप्राची. प्रतीच्यादिककुपविभागपरिच्छिदानां अशां' काचकामलादिना दृग्विकलानां, न तु जन्मान्धानां, जन्मान्धो-जन्मभिव्याप्त्या लोचनरहितः । न तु सोऽपि तद्देशजात इतरेभ्यः श्रवणादिना विज्ञाय कथश्चिदिष्टपुरपथं देक्ष्यतीति तत्रोक्तं ' वैदेशिक ' इति । विदेशेयोजनव्यवहिते देशान्तरे जातो बर्द्धितश्चेति वैदेशिकः । सहि तद्देशस्वरूपमात्रस्याप्यनभिज्ञत्वात्कथं प्रकृतमार्ग जानीयादपि, ततः कर्मधारयः। ‘कान्तारे' जनसञ्चारशून्ये दुर्गवर्त्मनि 'प्रदिशति' प्रतिपादयति । 'अभीप्सितपुरावानं ' जिगमिषितः नगरमार्ग, किलेति वार्तायां । ' उत्कन्धरः' उद्ग्रीवः कंधरामुन्नमय्य भुजदण्डमुक्षिप्य कथयतीति कष्टमेतत् । तुः पुनरर्थे । 'इदं' वक्ष्यमाणं पुन: 'कष्टतरं' पूर्वस्मादपि कष्टान्महत्कष्टं । यत् किमित्याह-' सोऽपि' प्रागुक्तो मार्गदेष्टा 'सुदृशो' निर्मलनयनानत एव 'सन्मार्गगान्' इष्टनगरसुगमपथपस्थितान् ' तद्विदः' सम्यक् सन्मार्गज्ञान यत् हसति, सावज्ञमिति क्रियाविशेषणं-सावहे ' अज्ञानिव ' मार्गानभिज्ञानिव । यथा मार्गानभिज्ञा मार्गमुपदिशन्त उपहस्यन्ते लोकेन, तथैतेऽपि तेन । एवं प्रस्तुतमुपमानं योजयित्वा प्रस्तुतमुपमेयमिदानी योज्यते-कष्टमेतत् यन्नृणां-सत्पथेच्छुपुरुषाणां 'नष्टदृशां' अतिमुग्धतया सत्पथकुपथविभागानभिज्ञानात् अदृशा-सम्यग्ज्ञानदर्शनविकलानां 'जात्यन्धः ' सिद्धान्तरहस्यलेशानभिज्ञः सर्वथा अगीतार्थः । सोऽपि गीतार्थसंवासादेः कथश्चित् मोक्षपथकथनप्रवीणः स्यात्-तत्राह-'वैदेशिको' गर्हिताचारत्वाद् गीतार्थमुनि. पुङ्गवसङ्गमात्रवर्जितः। एष चाधुनिकदुसङ्घप्रवरो निश्शकं निःश्रेयसपथप्रत्यार्थिमार्गकथनदीक्षितो यथाछन्दशिरोमणिः कश्चिदाचार्यों मन्तव्यः। ‘कान्तारे' भवमहाटव्यां 'प्रदिशति' अभीप्सितपुरावानं-मुक्तिमार्ग 'उत्कन्धरो' दर्शिताहङ्कारविकारः। तथा य सोऽगीतार्थ उत्सूत्रभाषको मिथ्यादृष्टिः कथञ्चिदपि ' सत्पथं' मोक्षमार्ग न वेत्ति, नाप्यन्येन गीतार्थेन प्रतिपादितोऽपि प्रत्येति, इति कष्ट,
For Private And Personal Use Only

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132