Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७९
'सदृशोऽपि' सम्यग्दृष्टयो जिनमतान्तःस्था अपि प्रायशः, किम्पुनरन्ये ? इत्यपेरर्थः । 'विभ्रति' धारयन्ति-कुर्वन्तीति यावत् , मन:-चेतः 'सन्देह' इदं किमेवमन्यथा वेत्युभयकोटी उल्लेख्यनवधारणज्ञानं संशयः, स एवं एकत्रानवस्थितरूपत्वसाधादोला, तया चलं, यथा दोलारूढं वस्तु तस्याश्चलत्वाचलं, एवं सुदृशामपि मनः। अथवा 'सन्देहेन करणभृतेन दोलावच्चलं येषां नाम जैनानां ते अमी सर्वत्र सम्प्रति प्रसृतत्वात् पुरोवर्तिनः । नन्वित्यक्षमायां । 'सर्वथा' सर्वैः प्रकार 'जिनपथप्रत्यार्थनो' भगवन्मतप्रत्यनीकाः, न तु केनापि प्रकारेण तदनुकूला अपि जैनदर्शनोहास-तदभिमुखवैमुख्यापादनादिना जिनशासनेनुपचयहेतुत्वेन वस्तुतस्तेषां तदुच्छेदकत्वात् । येषां चापराधेन शशधरकरविशदे भगवच्छासने लोकोपहासविपर्यासादयो दोषाः प्रादुःष्यन्ति तेऽनन्तसंसारिणः सिद्धान्ते प्रतिपादिताः, महापापीयस्त्वात् । 'तत' इत्येतत्पदमग्रिमवृत्ती सम्भस्यत इति वृत्तद्वयार्थः ॥ २५ ॥
साम्प्रतं कुपथवर्तिनां विधिपथं प्रत्यैकान्तिकीमात्यन्तिकी च निरुपमा च मनसो दुष्टतामुपलभ्य तदुत्पादं च इतरजनमनाकारणसामय्या असम्भावय: तद्विलक्षणां तदुत्पादसामग्री सम्भावनाद्वारेणाह
सर्वैरुत्कटकालकूटपटलः सर्वैरपुण्योच्चयैः ॥ २६ ॥ व्याख्या-ततः शब्दस्य प्राक्तनवृत्तस्थस्येह सम्बन्धात्तेन, यतोऽमी सर्वथा सत्पथं दुष्टचेतसः ततः तस्माद्धेतोः, किमित्याह-नूनमिति सम्भावनायां, अहमेवं सम्मा. वयामि-यावन्त्यतिदुष्टवस्तूति जगति सन्ति तावद्भिर्युर्मागमासेदुषां रं मानसमकारीति सम्बन्धः, कथमन्यथा तन्मनसोऽतीय क्रूरता ? इतरजनमनःसाधारणकारणसामग्रीतः तदनुपपत्तेः, कारणानुरूपत्वात्कार्यस्य, न च हि न्यग्रोधवीजारिपचुमन्दप्ररोहः । कैस्तैरित्याह-'सर्वैः' सकलैरुत्कटकालकूटपटलै-नूतनत्वादत्युग्रसद्योघातिविषभेदसमूहः, एकद्विव्यादिभिरनुत्कटेश्च कालकूटशकलैस्तत्पटलेवा तादृक् क्रूरमनसो जनयितुमशक्यत्वादेवमुक्तं । एवमुत्तरपदेष्वपि योज्यं । सकलकालकूटपटलैरेव केवलै प्रकृतमनसः कर्तुमशक्यत्वात्-अपुण्योच्चयरित्यादि वाक्यावतारा,ततश्च सर्वैः-अखिलैरपुण्योच्चयैः पापराशिभिः, सर्वव्यालकुलैः-अशेषाशीविषसन्दोहै 'समस्तविधुराधिव्याधिदुष्टग्रहै।' कृत्स्नव्या सनचेतः पीडा-गद-मङ्गलादि पापग्रहैरेभिरखिलंदुष्टैरेकसामग्रीभावेन सम्भूय 'क्रूरं' सन्मार्गघातुकं 'मानसं ' चेतः 'अकारि निर्ममे। क्रूररूपस्य मनसो निर्माण विधेयमत्र, एतेनास्य मनस इतरमनोभिः साजात्यमपि निरस्तमित्येतदपि सम्भावयामि इतरमनो
For Private And Personal Use Only

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132