________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुपथवचिना भाषितानि कर्णे कर्तुं न युज्यन्ते, तच्छवणस्य साधूनामपि मिथ्यात्वनिपन्धत्वेनाभिधानात् । कीदृशामित्याह-'दुर्भदो' निविडत्वात्-दुरुच्छेदः' स्फुरत् मनसि सततावस्थिततया जागरूक 'उग्रो' दृढः 'कुग्रहः चैत्यवासादि प्रतिष्ठापनविषयो मिथ्याऽभिनिवेशः स एव 'तमः स्तोमः' सत्पथदर्शनान्तर्धायकत्वादन्धतमसः पटलं, तेन 'अस्तं' छन 'धी:' प्रेक्षा, सैव सत्पथप्रकाशकत्वात् चक्षुर्लोचनं येषां ते तथा, तेषां, यथा तमः स्तोमेन तिरोहितचक्षुः पन्थानं न पश्यति तथा तेषामपि धीः कुग्रहेण तिरस्कृतस्वात् न सन्मार्ग मृगयते । तथा 'सिद्धान्तद्विषतां तद्विपर्यस्ता-र्थप्ररूपणया तदुच्छेद प्र. प्रत्तत्वादागमवैरिणा, निरन्तरमहामोहाद्-व्यसनातिरेकाविवेकात् । अहमिति निपातोऽस्मदर्थः ततश्च वयमेव श्रेष्ठाः, नास्मत्समः कश्चिदित्यात्मानं मन्यन्ते ये ते अहम्मानिनस्तेषां, विवेकिनां हि गम्भीरत्वेन महति गुणगणे सत्यप्यनुत्सेकात् , मूढानां तु तुच्छतया स्तोकेऽपि तस्मिन्-जगतोऽपि तुणतया मननात् , तथा 'स्वयं आत्मना 'नष्टाः सुखलोलतयाऽनवरतम्-अन्याय्ये पथि प्रवर्त्तमाना जनपुरतः संस्थापयितुमशक्नुवन्तः 'क धर्मः क सम्प्रति व्रतिन' इत्यादि नास्तिक्यं प्रतिपन्नाः तेषां, 'अन्येषां' आत्मव्यति. रिक्तानां 'नाशनकते' नास्तितावादापादननिमित्तं 'बद्धोद्यमाना' यदि हि एतानप्यात्मना कथञ्चित्समी कुर्मस्तदा सुन्दरं भवत्यन्यथैते धार्मिकंमन्याः परुषवाभिः अस्मान् सन्तक्षिष्यन्तीत्याशयेन तन्नाशनाय विहितप्रयत्नानां ' सदा सर्वदा 'मिथ्याचारा' मुक्तिपथविपरीताः समाचारा मिथ्यात्वा-विरति-प्रमाद-कषाय-दुष्टयोगलक्षणाः, अथवा लोकप्रलम्भनहेतु-कषायेन्द्रियसंयमपुरस्सरं विषयप्रणिहितमनस्कत्वं, यदाह " बाह्येन्द्रियाणि संयम्य, य आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा, मिथ्याचारः स उच्यते ॥१॥" ततश्च तद्वतां' तयुक्तानां, अतः तद्भाषितानि सुविहितः सुश्रावकैश्च न श्रोतव्यानीति तात्पर्यमिति वृत्तार्थः॥ २७॥
अधुना वितथादिरूप धर्मदेशिनामपि तेषां कुपथस्य तथाविध-मुग्धजनोपादेयतां सविषादं प्रतिपादयमाह
यत् किश्चित् वितथं यदप्यनुचितं यल्लो-क लोकोत्तरो ॥ २८ ॥ व्याख्या-तत्तदिति वीप्सया सर्वसङ्ग्रहमाह-धर्मसाधनमनुष्ठानमिह धर्मः ततश्च ‘धर्म इति ' सुकृतमिदमित्येवंरूपतया 'बुवन्ति ' वदन्ति · कुधियो' दुर्मेधसो नाम जैनाः। यत्किमित्याह-यत्किञ्चिदिति, सामान्यतो निर्दिष्टं विशेषतोऽनिर्दिष्ट नामकं
11
For Private And Personal Use Only