Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृत् तस्मै,"क्रुध-दुहेर्येत्यादिना" चतुर्थी,महामचाय कस्मैचित् कुपथव्यातिविधायिने। अत्र चोत्तरवाक्यार्थगतत्वेन प्रयुज्यमानो यच्छन्दस्तच्छब्दोपादानं विनाऽपि तदर्थ गमयति, तेनायमर्थः-तेषां हि दृष्टदोषत्वात् कुपथात् तावत्स्वयं व्यावृत्तिः कत्तुं युक्ता, अथ कुतोऽपि हेतोः स्वयं न व्यावर्त्तन्ते तदा तव्यावृत्तिकारिणि प्रमोदो विधातुं सङ्गतः, यत् पुनरमी द्वयमध्यादेकमपि कर्तुं नोत्सहन्ते, प्रत्युत कुपथनिवृत्तिविधायिनि कस्मिचिन एकस्मिन्नपि क्षुद्रोपद्रवाय यतन्ते, तत्किममी दिङ्मोहमिता इत्यादि योज्यं, तेनएतदुक्तं भवति-दिङ्मूढादयो हि हितैषिणा व्यावृत्तमाना अपि दिङ्मोहत्वादेावृत्तिमात्रमेव न कुर्वन्ति, एते तु न केवलं कुपथात् न व्यावय॑न्ते यावता कुपथव्यावृत्तिकारिणे. असूयन्त्यपीति तेभ्योऽप्यमी कुत्सिता इति वृत्ताः ।। १७॥
साम्प्रतं लिङ्गिदेशनया श्राद्धैरविधिकृतस्य जिनमञ्जनस्यापि दुर्गतिपातहेतुत्व. प्रतिपादनद्वारेण श्रुतपथावज्ञा दर्शयन्नाह
इष्टावाप्तितुष्टविटनटभटचेटकपेटकाकुलं ॥ १८ ॥ व्याख्या-'जैनमञ्जन' भगवद्विम्बस्नात्रं कर्तृ 'जनयत्येव' सम्पादयत्येव, नतु कदाचित् न जनयत्यपीत्येवकारार्थः । 'अघपङ्के' पापकर्दमे 'निमज्जनं ' बुडनं कर्म, तत्कर्तृणामितिशेषः। अथ कथं पुण्याय विधीयमानं जिनस्नानं पापपङ्कनिमजनाय प्रभवति इति आह-'अविधिना' सिद्धान्तोक्तक्रमविपर्ययेण, प्राक्तनविशेषणान्यथाऽनुपपच्या रात्रावित्यर्थः, सिद्धान्ते हि रजन्यां जिनस्नात्रं निवारितमतस्तत्र तत्कुर्वतां कथं न पातकमित्यर्थः। अथ कं दोषमभिप्रेत्य सिद्धान्ते रात्रिस्नात्रनिवारणमिति दोषप्रदर्शनाय हेतुगर्भ विशेषणत्रयं मजनस्याह-इष्टावाप्ति इत्यादि, इटाया-वल्लभाया मजनदर्शनमिषेणागताया 'अवाप्ति'मेलकस्तया तुष्टा-निश्शङ्कमत्राद्य नःसुरतलीला प्रयत्स्यतीति धिया मुदिता 'विटा' वेश्यापतयः 'नटा' नाटकाभिनयकलोपजीवितः 'भट्टा' शस्त्रादिकला. जीविनः 'चेटका' मासादि-नियमितवृत्तिग्राहिणः, एषां 'पेटकं' समुदायस्तेना-'कुलं' क्षुभितं,प्रेयसी प्राप्त्या साविकमावेनाकुलीकृतविटादिजनाकीर्णत्वात् मजमप्युपचारादाकुलं, तथा 'निधुवनविधिनिषद्धदोहदा' मोहनविलसितविहिताभिलापाः या 'नरनार्यः' पुरुष. योषिताः तासां 'निकरण' निचयेन 'सङ्कलं' व्याप्त । नारीणां प्रायो निधुवनार्थमेव मजनावलोकनछमना तत्र गमनात् , तथाविधव्याजमन्तरेण रात्रौ तत्राप्यागमनासम्भवात् , तथाविधव्याजेन चान्यत्र गन्तुमशक्तत्वात् । अत एव 'रागः कश्चित् परस्त्रीं प्रत्यभिष्वङ्गः 'द्वेषः' स्वस्त्रीमन्येन सह सङ्गच्छमानां पश्यतः तजिघांसा 'मत्सरः' कश्चित्सौभाग्येन कयाचित्
For Private And Personal Use Only

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132