________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सङ्घघटमानमालोकयतः स्वयं च तां कामयमानस्य तत् सौभाग्यव्ययेच्छा 'ईर्ष्या' स्वयलभामन्येन सार्द्ध संलपन्तीमीक्षमाणस्य असहिष्णुता, ततो रागश्वेत्यादि द्वन्द्वः,ताभिः 'धनं' सान्द्र,अत्रापि-रागादिमल्लोकघनत्वात् मजनमप्युपचारात् तथा,कामुकलोकमेलके हि जिनगृहेऽपि निशायां रागादय एवोज्जृम्भते, न त्वल्पापि धर्मभावना, तस्मात् दिन एव स्नानं धर्मार्थिनां श्रेयो,न रात्राविति । अत्र कैश्चित् उच्यते-रात्रिस्नात्रे न कश्चिदोषः,जिनजन्ममज. नस्य शक्रेण तथाविधानात् , तथाहि-सर्वेऽपि जिनेन्द्रा रात्रियामद्वयसमय एव जायन्ते, तदैव सुरेन्द्रा मेरुगिरिशिखरं नीत्वा तान् स्नपयन्तीति श्रूयते, तस्य च तथा स दोषत्वे शक्रः तथा न कुर्वीत, तस्मादिन्द्रा चरितप्रामाण्यात् निशायामपि स्नपनं विधातव्यमिति चेत् न शक्रो जिनमजनं मेरौ करोतीति मन्यामहे, न तु यामिनीयामद्वितीय इति, मेरुशिखरे सूर्योदयास्तमयाभावेन रात्रिदिनव्यवहाराभावात् । कथं तर्हि प्रकाशाभावे तत्रे. न्द्राणां जिनमजनादिविधिरिति चेन्न, रत्नशङ्गस्य निरस्ततमःस्तोममयूषद्योतेन विमलमाणिक्यशिलामरीचिनिचयेन देवमहिम्ना च निरन्तरं भासुरत्वात् । एवं च इन्द्राचरितावष्टम्भेन कथं रात्रिस्नात्रं समर्थ्यमानं सङ्गच्छते ?, श्राद्धानां त्रिसध्यं जिनपूजाया दिनकृत्यत्वेन सिद्धान्तेऽभिधानात् । ततश्च “ वित्ति-किरिया विरुद्धा" इत्यादेरयमों-य: प्रभातादि-सन्ध्यायां वृत्तिनिमित्तवाणिज्यादि व्यग्रत्वात् कथञ्चित् देवपूजायां न व्याप्रियते स दिनमध्ये एव मुहूर्तादिना सन्ध्यातिक्रमेऽप्यपवादतः पूजां करोतु, न पुनरस्यायमों, यदुतापवादेन रात्रौ करोति, दिनकृत्यता हानिप्रसङ्गात् प्रभूतायतनाकरणादि दोषप्राप्तेवेति । एतेन रात्रौ जिनसदने बलिदान-नन्दि-प्रतिष्ठादि-विधानमपि निरस्तं, प्रायो मजनेन समानयोगक्षेमत्वात् , निशिस्नात्रोक्तदोषाणां बलिदानादावपि सम्भवात् । तथाहिदीक्षाद्यर्थ नन्दिकरणं, दीक्षा च स्थूलसूक्ष्मप्राणातिपातविरतिलक्षणा, रात्रौ च प्रकाशनिमित्तज्वलितभूरिदीपरूपतेजस्कायिकजीवानां स्वयं शरीरस्पर्शनेन व्यापादनात् , प्रदीपेषु च सततं निपतता पतङ्गादि जन्तूनां व्यापत्तिभावात् । कीदृशी दात्गृहीत्रोः सर्वविरतिः । शिष्यस्य दीक्षाप्रथमक्षणादाराभ्य प्राणातिपातप्रवृत्तेः, दीक्षादातुश्च दोष. सङ्ख्याऽपि वक्तुं न शक्यते, तच्छिक्षया तावजन्तुजातव्याघातप्रवृत्तेः । तदहो !! मृहा! एतावन्तं पापकलापमात्मन्यारोपयन्तो भाविभवभ्रमणात् मनागपि न विभ्यन्तीति । किचदिवसे दीक्षादिलग्नबलामावे रात्रौ च तद्भावे विहारक्रमवदपवादेन कदाचिद्रात्रावपि नन्दि विदधता को दोषः ? इति चेन्न, विहारक्रमस्यापदादेन रात्रावपि प्रतिपादनात् तत्र कदाचित् तत्करणं युक्तं, नन्दिविधानस्य चापवादेनाप्यागमे रात्रावनभिधानात् कथं तद्धिधानं तत्र सङ्गच्छेत् ? । किश्चापवादिक कृत्यानां रात्रिविहारक्रमादीनां सर्वेषां प्रायश्चित्त
For Private And Personal Use Only