Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३
जनजडानां श्रृङ्खलेव आत्माऽऽयत्ती कृता ये मूर्खजनाः तेषां बन्धनाय शृङ्खलेव - निगड इव | कस्मिन् सति ? माधुवेषैः- धूर्तेः जिनपतिमतदुर्गे- अर्हच्छासनप्राकारे अभिभूते सति, अर्हच्छासनमेव दुर्गं प्राकारः "कोट" इति भाषया तस्मिन् विषयिभिः - कामिभिः उपद्रुते सति यदा भगवच्छासनमेव दुर्ग प्रकारः धूर्तेः उपद्रुतं तदा तैः धूर्तेः इयं गच्छ स्थितिः निजगच्छ - मुद्रा विस्तारितेत्यर्थः । कुतः अभिभूते सति ? कालतः दुःषमाकालदोषात् । कैः ? भस्मकम्लेच्छसैन्यैः, यथा म्लेच्छसैन्यं कस्मिश्चिदपि दुर्गे स्वभुजबलेन गृहीते द्रव्यार्थं तदन्तर्वर्त्तिनागरिकलोकबन्धनाय शृङ्खला प्रसारयति च तथा लिङ्गिनः स्वकार्यार्थं मूर्खजनबन्धनाय गच्छस्थितिं प्रसारितवन्त इत्यर्थः ॥ ३९ ॥
संप्रत्यप्रति कुङ्घवपुषि प्रोजृम्भिते भस्मक ॥ ४० ॥
व्याख्या 'संप्रत्य - प्रतिमे ० ' ॥ इत्थं - अमुना प्रकारेण लोकैः वयं कदर्थ्यामहेउपहस्यामहे । कया ? सदागमस्य कथयापि - शुद्ध सिद्धान्तधर्मस्य देशनाविचारमात्रे
। किं कृत्वा ? एकीभूय - एकमतं कृत्वा । कथम्भूते लोकैः १ तदाज्ञापरैः - मोहराजाज्ञापरैः । कस्मिन् सति ? मोहराजकटके प्रौढिं जग्मुषि सति, कोऽर्थः ? मिथ्याज्ञानराजसैन्ये प्रौढतां याति सति । न केवलं मोहराजकटकै प्रौढिं जग्मुषि सति प्रागुक्तकसङ्घशरीरे प्रोज्जृम्भिते सति - अभ्युद्यते सति पुनः कस्मिन् सति ? दुरन्तदशमाचर्यम् - असंयतपूजालक्षणम्, तस्मिन् विस्फूर्जति सति । कुसङ्घवपुषि । किम्भूते ? संप्रति - अधुना अप्रतिमे - अमडशे कथम्भूते दशमाश्चर्ये ? भस्मकम्लेच्छा तुच्छबले - भस्मराशितुरुष्काधिपतिसैन्यैः - भस्मको भस्मराशिग्रहः, स एवाईच्छासनरतानामेकवाघाविधायित्वात् म्ले च्छाः-तुरुकास्तेषां सैन्यैः । यथा कश्चिन्महाराजाधिराजो म्लेच्छा महा सामन्तैर्भूमण्डलं साधयति तथा अयमपि मोहराजा भस्मकादिभिर्जिनशासनमतिलङ्घयतीत्यर्थः ॥ ४० ॥
वृत्तिकार - प्रशस्तिः ।
क जिनवल्लभसूरि सरस्वती, क्व च शिशोर्मम वागूविभवोदयः ।
शुकवचोदिमां सुजनाः खलु, श्रवणयोः कुतुकात् प्रकरिष्यथ ॥ १ ॥
येनावृतं जगदिदं करुणात्मकेन ॥ २ ॥
श्रीवीरदास इति वीर जिनेश्वरस्य पादाब्जपूजनपरायणचित्तवृत्तिः । श्रीमानभूदमल कीर्तिवितानकेन तस्यात्मजोऽभवदनन्तगुणाः समग्र-सम्यक्त्व संग्रह वित्रर्द्धित पुण्यराशिः । श्रीमन् हमीर इति धीरतरः शरीरः, वाक् कर्महद्भिरनिशं जिनपूजनायः ॥ ३ ॥
For Private And Personal Use Only

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132