Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यन्ति संसदि मदं विस्फूर्जतां वादिनाम् । यश्चोत्सूत्रपदं न जातु दिशति व्याख्यासु स प्राथते, सच्चारित्रपवित्रितः शुभगुरुः पुण्यैरगण्यैयदि ॥१॥" प्राप्त:-समासादितः 'स' उदितगुणगुरुर्गुरुः 'पुण्येन' भवान्तरसम्भृतसुकतेन ' चेत् ' यदि, तथापिशुभगुरुप्राप्तावपि 'कत्तुं' विधातुं ' स्वहितं ' आत्मन आयतिसुखावहं कर्म सद्धर्मप्रतिपत्तिलक्षणं नालं' न समर्था · अमी' पुण्यप्राप्तशुभगुरवो मर्याः। अथासादितसुगुरवोऽपि ते किमिति न स्वहिताय यतन्ते ? इत्यत आह-'गच्छस्य' स्ववंशा. भ्युपेत यतिवर्गस्य स्थितिः 'युष्मत्कुलादतोऽयं गच्छोऽत एनं विहाय युष्माभिः नान्य. देशना-श्रवण-सम्यक्त्व-प्रतिपत्यादिकं विधेयमिति गृहिणः प्रतीत्य लिङ्गिकता व्यवस्था, तया 'व्याहताः' एवंविधशुभगुरु प्राप्तावपि निःसत्वतया किमेनां गच्छस्थिति मुश्चामो न वेतीति कर्त्तव्यतोद्धान्तान्तःकरणा। एवं गच्छस्थितिव्याहत तेषां स्वहितकरणासामर्थ्यमुपलभ्य तदुपचिकीर्षुः चेतः समुल्लमत्करुणापारावारः प्रकरणकारः प्राह'कं बम' इत्यादि, अतः कं पुरुषविशेषं 'बेमो' भणामः १, के 'इह' जगति ' आश्र. येमहि' सेवेमहि ? के 'आराध्येम' दानादिनोपचरामः १, एतेषां भणनादीनां मध्याकि 'कुर्महे ' विदध्महे ?, यदि कस्यचिन्महात्मनो भणनेन आराधनेन वा गच्छस्थिति विमुच्य सद्धर्मप्रतिपच्या एते स्वहितमाचरन्ति तदेतदपि क्रियते, परोपकृति दी-क्षित्वात्सुपुरुषाणामिति । अथवा यदाहि प्राप्तसुगुरवोऽपि तवं जानाना अप्येवं गच्छस्थित्या व्यामुह्यन्ति तदा कं ब्रूम इत्यादि, अयमर्थ:-अजानानो हि तत्वं स्वयं वा कस्यचिद्भणनाराधनादिना वा तद्बोधयित्वा सद्धर्म स्थाप्येतापि, एते च मृढा जानन्तोऽपि गच्छस्थितिव्याहता, इति कथं तत्र स्थापयितुं पार्यते १, तत् सर्वथाऽस्मचेतस्यमीषां सन्मा. गव्यवस्थापने न कश्चिदुपायः प्रतिस्फुरति, अतः किं कुर्महे ' इति विषादवचनं । इदमत्रैदमय-महासत्वसचोपादेयो ह्ययं सद्धर्मः, एते चातिक्लीवाः, अन्यथा किं विदुषां गच्छस्थितिभिया?, यदि हि लिङ्गिनः स्वलाभादिहेतुना गच्छस्थिति दर्शयन्ति, तथापि गृहिणा परीक्षापूर्व धमः प्रतिपत्तव्य इति वृत्तार्थः ॥ १४ ॥
इदानीं कस्यचिदयोग्यस्या-चार्यपदपाया तदसच्चेष्टितप्रदर्शनेन श्रुतावज्ञा ज्ञाययवाह
क्षुत्क्षामः क्रिल कोऽपि रङ्कशिशुकः प्रव्रज्य चैत्ये कंचित् ॥ १५ ॥ व्याख्या-'क्षुत्क्षाम:' बुभुक्षा क्षीणकुक्षिः गृहस्थावस्थायां, किलेति सम्मावने, कोऽपि-अज्ञातनामा रङ्को' भिक्षाकोऽत् एव कुत्सितोऽनुकम्पितो वा 'शिशुको' बालः, "कुत्सायामनुकम्पने वा कः" । ततो रङ्कश्वासौ शिशुकश्चेति कर्मधारयः । रकस्य वा
For Private And Personal Use Only

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132