Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 81
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कस्यचित् शिशुक इति, प्रव्रज्य-मुण्डीभृय 'चत्ये' लिङ्गिसम्बन्धिजिनगृहे, कचिदनिर्दिष्टनाम्नि 'कृत्वा विधाय लश्चादिना कञ्चन कमपि बद्धमूलं बलीयांसं यति श्रावक वा पक्षं सहायं, न तादृक्साहाय्यं विना तादृशाम्-आचार्यपदलामसम्भवः । 'अक्षतकलिः' यत्किञ्चिनिमित्तमात्रं प्राप्य शिक्षादिभिः सह नित्यमखण्डितकलहः 'प्राप्त आसादित[स्सन् ]वान् सन् (१) तदिति विवकिनां विडम्बनास्पदं 'आचार्यक' आचार्यत्वं-बरिपदमित्यर्थः । 'चित्रं' अद्भुतमेतत् 'चैत्यगृहे' देवभवने 'गृहीयति' गृहहवाचरति, यथा निजगृहे गृही शयना-सन-पान-सम्भोग-ताम्बूलभक्षणादिकं निश्शकं समाचरति, तथाऽयमपि । तथा 'निजे' स्वकीये गच्छे 'कुटुम्बीयति' कुटुम्बइवाचरति, यथाहि गृहस्थः कुटुम्बे पर्वदिनेषु दानानुप्रदानादिषु प्रवर्तते, एवं एषोऽपि साधुमाध्यादि वर्गे तथा प्रवर्तमान एवमुच्यते । यदि वा आचार्येण हि स्मारणवारणादिपूर्वकं प्रत्युपेक्षणप्रमार्जनशिष्याध्ययनाध्यापनादिनोत्तरोत्तरगुणस्थानाधिरोपणेन स्वगच्छो नित्यमेवेक्षणीयः यथा दोषं च शिक्षणीय इति सिद्धान्तस्थितिः । यथा गृही द्रव्यार्जनगृहकर्मादिकरणदक्षं पुत्रादिकं बहुमन्यते तदन्यं चावमन्यते तथा गच्छमध्याद्विश्रामणादि शुश्रूषाकारिणं सदोषमपि भूषयते तदन्यं च सद्गुणमपि दूषयति, इति गृहिकुटुम्बप्रक्रियावर्तित्वात् तथाअभिधीयत इति । तथा 'स्व' आत्मानं 'शक्रीयति' शक्रमिव-पुरन्दरमिवाचरति, सहि नीचत्वात् तथाविधचैत्यद्रव्य-शिष्यश्रावकादि-समृद्धिदर्शनात् उन्मदिष्णुः शक्रोऽहमित्यभिमन्यत इति । तथा कतिपयशास्त्रसिद्धान्तज्ञ तया 'बालिशीयति' बालिशानिव-मूर्खानिवाचरति 'बुधान्' विचक्षणान् , अहमेव सकलशास्त्रपारगामी, किममी अज्ञा विदन्तीति । तथा अतएव विश्वं 'वराकीयति' वराकमिव-रङ्कमिवाचरति । अयमा शयः-ईश्वरो हि कश्चित्प्रव्रज्य प्राप्ताचार्यपदः सन् निर्विवेकतया कथचित् चैत्यगृहादिषु गृहीयतीत्यादिकं विदधानोऽपि न तथा लोकानां चित्रीयते, गृहवासेऽपि लोकैस्तथा दर्शनात् , अयं तु रङ्कशिशुर्दीक्षित्वा रिपदासादनेन तथा कुर्वाणे जनानामुपहासविषयतया महदाश्चर्यभाजनं, तदहो! ! अत्यन्तमाचार्यादिअनुचितचैत्यगृहे गृही-यत्यदिना असञ्चेष्टितेन श्रुतपथावज्ञा पापानां मलिनयति प्रवचनमिति वृत्तार्थः ।। १५ ॥ सम्प्रति पुत्रपित्रादिसम्बन्धं विनाऽपि हठाल्लिङ्गिकृतलोकवाहनोपालम्भद्वारेण श्रुतावज्ञा प्रतिपादयन्नाह यैर्जातो न च वर्द्धितो न च न च क्रीतोऽधमों न च ॥१६॥ गाख्या-यः लिङ्गिभिरयं जनो न च जातो, जनेरान्तर वितेनर्थत्वात्-न जनिता-पित्रादिरूपतया न जन्म लंभितः । चकाराः सर्वेऽपि समुच्चयार्था अवधारणा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132