Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वा । अथ माभूत् जातस्तथापि वर्द्धितो भविष्यति, एतावताऽपि बलात् तद्वाहन सिद्धिः अत आह-वड़ितो न चेति, एवमुत्तरपदेष्वप्याशङ्कय योजना कार्या, वर्द्धितो-योगक्षेमादिसम्पादनेन शरीर-पोषं प्रापितः। न च 'क्रीतो' मूल्यदानेनान्यस्माद् गृहीतः । अधमों न च, उत्तमर्णसकाशात् उद्धारादि प्रयोगेणार्थगृहीताऽधमणः। अत्र च यैरिति कर्तृतया सम्बन्धानुपपत्तेर्येषामिति सम्बन्धविवक्षया यच्छब्दो योज्या, अर्थवशाद्विभक्तिपरिणाम इति न्यायात् । तेन येषां लिङ्गिनामयं जनोऽधमोऽर्थधारयिता न भवति, एवमुत्तरत्रापि यथासम्भवं येषामिति सम्बन्धनीयं । तथा यैः 'प्राक' पूर्व दृष्टोऽवलोकितो न च, अयमर्थ:-ये लिङ्गिभिः स्वश्राद्धा दूरदेशवर्तित्वात् कदाचिदपि न दृष्टास्तेऽपि स्वगच्छग्रहग्रस्तत्वादन्यं गुरुं वाचाऽपि न सम्भाषन्ते, तमेव गच्छ गुरुं ध्यायन्तः कालमति. वाहयन्ति । 'बान्धवः ' पितृव्य-भ्रातृव्यादिसम्बन्धमाग् न च येषां न च 'प्रेयान् ' वल्लभतरो मैञ्यादिसम्बन्धेन, न च 'प्रीणितो' दानज्ञानातिशयादिना तोषितः, तेरेव प्रागुक्तसम्बन्धाभावेन लोकवाहनयोग्यताविकलैलिङ्गिभिरेव । “ एव इत्यव्ययमिह परिभवे ईषदर्थे वा" । ततश्च महापराभवोऽयं-यत् तारशैरपि लिङ्गिभिर्लोको वाह्यत इति 'बलात् ' हठेन, न तु प्रणयेन ‘वाह्यते ' वशीकृत्य स्त्र कार्याणि कार्यते ' अयं' गच्छमहाग्रहगृहीतः प्रत्यक्षोपलभ्यमानो जनः' श्राद्धलोको 'नस्योतो' नास्तिक इव 'पशुवत् ' वृषभादि इव लिङ्गिभिस्तूक्तसम्बन्धं विनाऽपि यदेवं लोको वाह्यते तन्महापरिभव इति, ननूक्तसम्बन्धं विनाऽपि सद्गुरुत्वेन तेषां नस्तितपशुवल्लोकाः कार्याणि निर्मापयिष्यन्ति, न घनुपकृत-परहितरतानां गुरूणां धर्मदानोपकारस्य प्रत्युपकारः कत्तुं शक्यते, अत आह-अत्यधमाधमैरिति, लोकलोकोत्तरगर्हिततम--साध्वीप्रतिसेवा. देवद्रव्यभक्षण-सुविहितघात-शासनोड्डाहप्रभृति-भूरिपापकर्मनिर्माणात् अतिशयेनाध. मेभ्योऽपि-हीनजातीयेभ्योऽप्यधहीनः, अतः कथमेषां सद्गुरुतया लोको वाहनीयो भविष्यति, अथैवंविधैः एमिः कथं तर्हि वाहयितुं लोकः पार्यते ? अत आह-' कृतमुनिव्याजैः' प्रपश्चचतुरतया विश्वासोत्पादनेन मुग्धजनस्य विप्रलिप्सया रचितशान्तरूपमासोपवासकरणादि छद्मभिः । अयमर्थः-एवमसमञ्जसकारिणोऽपि लिङ्गिनो विश्रम्भ. हेतु तथाविधयतिरूपप्रदर्शनेन सुकरपथप्ररूपणेन च सुखलुब्धान् मुग्धान् प्रलोभ्य यथेच्छं वाह्यन्तीति । अमुमेवार्थ समर्थयितुं प्रकारान्तरेण लोकवाहनप्रतीकारमसम्भावयन् सविषाद वैधय॑णार्थान्तरन्यासमाह-'नीराजक' विगतमहाज्ञेश्वर्य-न्यायरक्षित-प्रजादुष्ट. शिक्षाशिष्टरक्षा-विचक्षणभूपं । किं राजसहितमपि नीराजकमिव नीराजकमुच्यते ? हा इति विषादे, जग-द् भुवनं, न हन्यथोदिता गुणभाजि-राजनि बलाल्लोकवाहनं कर्तुं लभ्यते ।
For Private And Personal Use Only

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132