Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४
इदानीं जिनाद्यासेवितत्वेन सिद्धान्तोक्तत्वेन च यतीनां परगृहवसतिं व्यस्थापयन् वसत्यक्षमा द्वारं काव्यद्वयेन निरसिसिषुराह -
साक्षाज्जिनैर्गणघरैश्च निसेवितोक्तां ॥ ८ ॥
चित्रोत्सर्गापवादे यदिह शिवपुरीदूतभूते निशीथे ॥ ९ ॥
व्याख्या -- कः सकर्णः पुमान् 'परगृहे' गृहस्थगृहे ' वसतिं ' निवासं 'विद्वेष्टि ' मात्सर्यात् न क्षमते - निषेधयति । मुनिपुङ्गवानां सुविहितयतीनां न कश्चिदित्यर्थः । अयमर्थः-अकर्णो हि कर्णौ विना सिद्धान्तोक्तामपि परगृहवसतिमनाकर्णयन् द्विष्यादपि, यः पुनः ' सकर्णः ' सश्रवणः अथ च सहृदयः -- परगृहवासचैत्यान्तर्वास गुणदोषविचारचतुर इति, स परगृहवसतिं यतीनामनुमोदयत्येव, न तु द्वेष्टि । किंरूपां वसतिं १ 'निषेविता' च सोक्ता चेति कर्मधारयः । कथं ? ' साक्षात् ' प्रत्यक्षं स्वयमित्यर्थः । कैः ९ जिनै - स्तीर्थकृद्भिर्गण धेरै - गौतमस्वामिप्रभृतिभिः । चः समुच्चये । जिनादिभिरुक्ता, तां । तथा सज्यते सक्यते जनोऽस्मिन्निति सङ्गः -गृह-धन- कनक तनय वनिता स्वजन - परिजनादिपरिग्रहः, निर्गताः सङ्गात् निःस्सङ्गास्तेषां भावस्तत्ता, तस्या ' अग्रिमं ' मुख्यं ' पदं स्थानं नीनां परगृहसतिः, अथवा निस्सङ्गताया ' अग्रिमं ' मौलं 'पदं' लक्ष्म-लिङ्गमित्यर्थः "पदं व्यवसितत्राण-स्थानलक्ष्मांहि वस्तुषु" इत्यनेकार्थवचनात् । निस्सङ्गाता हि मुनित्वलक्षणं, वह्निरिव दाहपाकादिसामर्थ्यस्य तस्याश्च लिङ्ग परगृहवसतिः, नहि स्वाधीने विभवे विद्वान् कश्चित्परमुपजीवेदिति । अत्र च पदशब्दस्यावि [ शि ]ष्टलिङ्गत्वान्न विशेष्यलिङ्गता किं कुर्वन् विद्वेष्टि १ इत्यत आह- 'जानन्' आगमश्रवणेनावबुद्ध्यमानेः । कां ? शय्यातर इत्युक्ति-र्भाषा, ताम् । सिद्धान्ते हि शय्यातर इति भाषा श्रूयते, न चासौ साधूनां परगृहवासं विनोपपद्यते, तथाहि - ' शय्याया' वसत्या यतिभ्यो दानं, तया तरति संसारसमुद्रमिति शय्या तर शब्दार्थः परगृहवसतिं विना यतीनां न कश्चित्साधुशय्यादाने यतेत, न च तरणमस्तीति शय्यातरशब्दस्य स्वार्थालाभे निर्विषयत्वापच्या सिद्धान्ते प्रतिस्थानमुच्चारणं कथमिव शोभां विभृणात् १, तस्मादागमे शय्यातरशब्दश्रुतेरपि परगृहवसतिर्मुनीनां ज्ञायते । तथा अनगारपदं च, जानन्निति सम्बध्यते । चः समुच्चये । न विद्यते ' अगारं ' गृहं यस्यासौ अनगारः, ततश्च अनगार इति पदव्यपदेशः, श्रुते नगारपदं यतिवाचकं प्रतिपदं श्रूयते तच्च तेषां स्वागराभावेन परागारवासेन च सङ्गच्छते । अन्यथा स्वागारसद्भावे चैत्यवासे वा यथाक्रमं यतेर्गृहपतिमठपति-व्यपदेशप्रसङ्गेना- नगारपदवैयर्थ्य मापद्येतेति । ननु यदि हि सर्वागमे चैत्य
For Private And Personal Use Only

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132