Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वासोऽनभिमतः स्यात्तदा परगृहवसतिः क्षम्येतापि, यदा तु तत्र कचिच्चैत्यवासे कथितेऽपि हठेनैव भवद्भिः परगृहवसतिरास्थीयते, तदा कथं क्षम्यते ? इत्याहचित्रोत्सर्गेत्यादि, यद्यस्मात् इहप्रवचने 'निशिथे' प्रकल्पाध्ययने पश्चमोद्देशकादौ किम्भूते ? सामान्यविधिरुत्सर्गःविशेषविधिरपवादः। उत्सर्गश्चापवादश्चेति द्वन्द्वः। ततश्च 'चित्रौ' नानाविधौ वसत्यादिगोचरावुत्सर्गापवादो-सामान्यविशेषविधी यत्र स तथा, तत्र तथा 'शिवपूर्या' मोक्षनगर्या 'दूतभूत: सन्देशहरसदृशस्तत्र, भूतशब्दस्यात्र सदृशबाचित्वात् , 'प्राक' प्रथमं ' उक्त्वा' प्रतिपाद्य 'भूरिभेदाः' प्रभृतप्रकारा 'गृहिगृहवसती: ' गृहस्थसदनरूपोपाश्रयान् पश्चात्-चरमं कारणे तथविधवसत्यलाभलक्षणे हेतौ 'अपोद्य' अपवादविषयी कृत्य, ता एवेति गम्यते । अयमर्थ:-निशीथे पूर्वमौत्सर्गिका वसतिभेदा यतिवासयोग्यत्वेन कथिताः, ।
यथा
" मूलुत्तरगुणविसुद्धं, थी-पसु-पंडक - विवज्जियं वसहिं ।
सेविज सव्वकालं, विवन्नए इंति दोसाओ ॥ १ ॥ " विच्छिन्ना खुड्डलिया, पमाणजुत्ता उ तिविह वसहीओ । पढमबीयासु ठाणे, तस्य य दोसा इमे हुंति ॥ २ ॥
तथा साध्वीरुद्दिश्योदितं-- "गुत्तागुत्तहारा, कुलपत्ते सत्ति-मंत-गंभीरे। भीयपरिस्समद्दविए, अज्जा सिजायरे भणिए॥१॥
" घणकुड्डासकवाडा, सागारियभगिणिमाइ पेरंता ।
निप्पञ्चवायजोगा, विच्छिन्नपुरोहडा ( पश्चाद्वाटकाः ) वसही ॥ २ ॥ तदलामे पश्चात्ता एवापवादोदिताः। यथा-द्रव्यप्रतिबद्धायामपि वसतौ कारणे न वस्तव्यं, तथा चाह
" अद्धाणनिग्गयाई, तिक्खुत्तो मग्गिऊण असईए।
गीयत्था जयणाए, वसंति तो दव्वपडिबद्धे ॥ १" " रूवं आभरणविही, वत्थालंकारभोयणे गंधे । आउज-नट्ट-नाडय, गीए सयणे य दवम्मि ॥ २ ॥"
For Private And Personal Use Only

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132