Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्विधः स सञ्चस्तस्याम्नाया-शिष्यप्रशिष्यादिसन्तानः तत्र रक्ताः-प्रीतिमन्तः, यद्वा सक्लिष्टादिविशेषणोपेतो जनो नाम सुविहितसङ्घतस्याम्नायो-गुरुपारम्पर्यागतश्रुतविरुद्धाचारणा, तत्र रक्ताः-पक्षपातिनस्तेः, न हि स्वसदृशजनाचरितं प्रामाण्येन प्रतिपद्यन्ते, अत एव एवंविधा जिनोक्तप्रत्यर्थिनमेव मार्ग प्रथयन्ति । अथ दीप्यमाने सूर्ये इव पारमेश्वरे पथि कुत एवं प्रथनस्य तमस इवावकाशस्तत्राह- जगति' लोके 'विरलतां' स्तोकतां-अल्पजनाभ्युपगमनीयता 'याति' प्राप्नुवति सति । कस्मिन् ? जैनेन्द्रमार्गेभगवत्प्रणीते शुद्ध प्रतिश्रोतसि पथि । कस्मादेतत् ? इत्यत आह-प्रोतसर्पदित्यादि, प्रोत्सपैत्-श्रीवीरमुक्तिसमये तजन्मराशिसक्रान्त्या तत्पक्षसङ्घस्य बाधाविधायित्वात् प्रोज्जृम्भमाणो भस्मराशिनामा-मङ्गलादिवत् क्रूरग्रहस्तस्य 'सखा' मित्रं, राजादित्वात् । ततश्च प्रोत्सर्पद्भस्मराशिग्रहसखं यद्दशमाश्चर्यम्-असंयतपूजालक्षणं । अत्र च सख्यं भस्मराशिदशमाश्चर्ययोलौकिकसखयोरिव द्वयोरपि साहचर्येण दुष्क[ ऐकका]र्यकारित्वं यथाछन्दप्राबल्यकारित्वेन मिथ्यात्वपोषस्तस्य साम्राज्यमिव, साम्राज्यं यथा राज्ञः कस्यचित सकल-मण्डलाधिपत्यं[रिपुवि]जयपुरस्सरमाज्ञैश्वर्य साम्राज्यमुच्यते, एवमिहापि सुविहित जन-तिरस्कारेण सकललोकस्यासंयतजनवशवर्तित्वं दशमाश्चर्यस्य साम्राज्य, तेन 'पुष्यद्' एधमानं-वर्द्धमानं 'मिथ्यात्वं' अतत्वे तत्त्वप्रतिपत्तिरूपं, तदेव 'ध्वान्तं' अन्धकारं, सम्यग्ज्ञानावलोकन-निरासक्षमत्वात् , तेन 'रुद्धे' व्याप्ते जैनेन्द्रमार्गे । अथ क सति जैने. न्द्रमागें। मिथ्यात्व[ध्वान्त]रुद्धत्वाद्विरलता प्राप्ते? इत्याह-इह किलेत्यादि, इह-जगति, किल-शब्दार्थस्त्वग्रे वक्ष्यते, प्राणिवर्गे-मानवसमुदाये सति । किंरूपे ? लोकोक्त्या कलि. कालो जिनोक्त्या दुःषमाकालस्तेन, कलिकाल एव-दुःषमाकाल एव निखिलानाचारगरलनिलयत्वाद् व्याल:-सर्पस्तस्य 'वक्त्रान्तरालं' वदनमध्यं, तत्र स्थिति' अवस्थानं 'जुषते' सेवते यः तस्मिन् । अत एव तत्त्वेषु भगवत्प्रणीतेषु जीवाजीवादिषु 'प्रीतिः एतान्येव वास्तवानि तत्वानि, न तु कुतीर्थिकप्रणीतानि, [इति] चेतसः प्रमोदः । तथा 'नीते'
या॑यस्य-सदाचारस्य 'प्रचारः' प्रवृत्तिः । ततश्च गतौ-यथाक्रमं कुदर्शनाभ्यास-दुर्विदग्घत्वेन प्रमादाक्रान्तत्वेन च नष्टौ [तव]प्रीति-नीति-प्रचारौ यस्य स तथा, तस्मिन् । तथा, 'प्रसरत्' तथाविधगुरुसम्प्रदायाभावात्-प्रादुर्भवद् ‘अनवबोधः' सम्यक्सिद्धान्तार्थापरिज्ञानं, तेन परिस्फुरन्तः कापथानां 'ओघा' समूहास्तैः 'स्थगितः' तिरस्कृतः सुगतेरपवर्गलक्षणायाः 'सो' निष्पत्तिर्यस्य स तथा, तस्मिन् । 'सम्प्रति' इदानी। किलेति सम्भावने, सम्भाव्यते एतत् यत्कलिकालानुभावात् सम्प्रत्येवंविधे प्राणिवर्ग इति वृत्तद्वयार्थः ॥ ३-४॥
For Private And Personal Use Only

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132