Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या-प्रोद्भूत० यः कश्चित् नृषु-मनुष्येषु कुपोधं निरसिसिषु सन् कुदेशनोत्पादितं दूरीकर्तुमनाः सन् दुरध्वे-कुमार्गे दोषसंख्यां विवक्षेत्-'कुमार्गे एतावत् - संख्या को दोषः' इति वक्तुमिच्छेत् स पुमान् अम्भोऽम्भोधेः प्रमित्सेत्-प्रमातुमिच्छेत् । वेति पक्षान्तरं सकलगगनोल्लङ्घनं विधत्सेत्-सकलाकाशस्यातिक्रमणमिच्छेत् । योऽम्भोऽम्भोधेरवगाहते, यश्च समस्तगनस्योल्लघनं करोति सकुमार्गे दोपसंख्यां वदति, अतो दिग्मात्रं जल्पितमित्युक्तं, तस्मात् कुबोधं निरसिसिषुः कारुण्यात्-'माऽमी संसारसागरे बुडन्तु' इति कृपातः कथम्भृते दुरध्वे ? अनन्त कालात् प्रोद्भुते-अनन्तवर्षमासादिहेतुना संजाते, कलिमलनिलये-दुःखमहापातकनिवासे । पुनः कथम्भूते ? नाम नेपथ्यतःनाममात्राचरणतः अर्हन्मार्गभ्रान्ति -ताविकजिनमार्गसादृश्यं दधाने-विभ्राणे । पुनः किम्भूते दुरध्वे ? तत्वतः-परमार्थतः तदभिमरे-अर्हन्मार्गघातके यथा अभिमराः प्रच्छन्नघातका; स्ववेषेण राजदिकं हत्तुमशक्नुवन्तो वेषपरिवर्तनं कृत्वा राजादिकं निनन्ती तथाएतेऽपि गृहस्थवेषेणाईन्मार्गोच्छेदं कर्तुमपारयंतो यति-वेषेणोच्छेदयन्तीत्यर्थः ॥ ३५ ॥
न सावद्याम्नाया न बकुश-कुशीलोचितयति, ॥ ३६ ॥
व्याख्या-तथा 'न सावद्या०' इह-प्रवचने एते यतय-साधवः अद्यापि दुःषमा कालेऽपि सूत्ररतयः स्युः-सिद्धान्ताध्ययनाध्यापन-व्याख्यान-प्रवणपरायणाः भवेयुः। किम्भूता? येन सावद्याम्नायाः न सपापसंप्रदायाः। पुनः किम्भूताः न बकुशकुशीलो. चित यति-क्रियामुक्ताः बकुशं शबलमतिचारेण समलं प्रक्रमाचारित्रं, तथा कुत्सितं चरणं येषां, तेषामुचिता-योग्या[क्रिया]साधु-सामाचारी तया न युक्ता-न सहिताः, कुत्सितयति क्रियारहिता इत्यर्थः । पुन: किंविशिष्टाः ? मदममताजीवनभयैः-न युक्ताः-जात्यादि मदममता-गृहस्थादिपु जीविकानिर्वाहस्तस्माद् भयं येषां ते तादृशा न । पुनः किं विशिष्टाः ? न संक्लेशावेशा-न रौद्राध्यवसायोत्कर्षाः, पुनः किं भूता न कदमि निवेशाः' न कुत्सितमानसा ग्रहवन्तः, पुनः कथं भृता ? न कपटप्रियाः न मायावल्लभाः, एतावता दुःषमाकालप्रभावाद् अन्यत्कर्तुमपारयंत इत्यर्थः ।। ३६ ॥
संविनाः सोपदेशाः श्रुतनिकपविदः क्षेत्र-कालाद्यपेक्षा ॥ ३७॥ व्याख्या- 'संविनाः सो०' अस्मिन्-जिनशासने सत्साधवः-सुविहितमुनयः वन्द्याः । किंविशिष्टाः सत्साधवः ? संविनाः-निर्वाणेच्छवः । पुनः किंविशिष्टाः ?
For Private And Personal Use Only

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132