Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 59
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सोपदेशाः-धर्मोपदेशतत्पराः। पुनः किंविशिष्टाः १ श्रुतनिकषविदः-शास्त्ररहस्य निपुणाः पुनः किम्भूताः क्षेत्रकालाद्यपेक्षानुष्ठाना:-देशकालानुसारेण विहारादिक्रियारम्भिणः। पुनः किंविशिष्टा ? शुद्धमार्गप्रकटनपटवः-यथार्थश्रुतपथप्रकाशनदक्षाः यथार्थमेव शास्त्र. पथं प्रकाशयन्तीत्यर्थः। पुनः किंविशिष्टाः १ प्रास्तमिथ्याप्रमादा:-दूरीकृनमिथ्या शास्त्रोक्तयः । पुनः किम्भूताः ? नियमशमदमेत्यादि-नियमो-द्रव्याद्यग्रहः, शमःकषायनिग्रहः,-दम-इन्द्रियदमनं औचित्यं-सर्वत्र योग्यतानुसारेण विनयादि प्रयोक्तृत्वं, गाम्भीर्य-अलक्षहर्षादिविकारत्वं, धैर्य-विपत्सु अपि अविखिन्नत्वं चेतसोऽवैक्लव्यं, स्थैर्यविचार्य करणीयकारित्वं, औदार्य - विनयादिनाऽध्यापनवितरणं, आर्यचर्या-सत्पुरुषक्रमप्रवृत्तिता, विनयः-अभ्युत्थानादिना गुरुषु प्रतिपत्तिः, नयो-लोक लोकोत्तराविरुद्धवर्तित्वं, दया-दुःस्थितादिदर्शना[ दार्दान्त [ करणत्वं ] इति दाक्ष्य- धर्मक्रियासु नालस्यं, दाक्षिण्यं- सरलचित्तता, ततो द्वन्द्वसमासः, एभिर्गुणैः पुण्याः पवित्राः । ईदृशाः साधवो वन्दनीया इत्यर्थः ।। ३७ ॥ ___सांप्रत प्रकरणकारः प्रकरणं समाप्नुवन्-इष्टदेवता-व्याजेनावसानमङ्गलं, स चायं चक्रवन्धेन स्वनामधेयमाविर्विभावयितुमाह विभ्राजिष्णुमगर्वमस्मरमनासादं श्रुतोल्लङ्घने ॥ ३८ ॥ व्याख्या-अहं जिनं वन्दे-तीर्थङ्करं नमस्करोमि । किम्भूतं ? विभ्राजिष्णुं-प्रत्यन्तं विराजमानम् । पुनः किम्भृतं ? अग - गर्व रहितं । पुनः किम्भूतं ? अस्मरं-जितकन्दपं । पुनः किम्भूतं ? अनासादम्-अवसन्नताशून्यम् । पुनः किम्भूतं ? श्रुतोल्लङ्घने सद्ज्ञानामणिशास्त्रोल्लङ्घने केवलज्ञानमूर्य । पुनः कथम्भूतं ? यरवपुःश्रीचन्द्रिकामेश्वरं-श्रेष्ठशरीर-कार्तिककौमुदीनक्षत्रनाथं, पुनः किम्भूतं ? वयं-स्तुत्यं, कथम् ? अनेकधा बहुधा, कः ? असुरनरें:-देत्यमनुजैः, न केवलदैत्य मनुष्यः शक्रेण च-इन्द्रेण च । पुनः कथम्भूतं ? एनच्छिदपापछेत्तारं । पुनः कथम्भृतं ? विदुषां-पण्डितानां दम्भारि-पापण्डश. पुनः कथम्भृतं ? सदा-सर्वदा एकान्तरङ्गप्रदं, केन ? सुवचसा-मधुरगिरा सदसन्नित्यादिरूपतया अनेकान्तरङ्गप्रदातारम् । अत्र श्लोके सयत्नेन चक्रबन्ध उद्भावनीयः ॥३८॥ चक्रमिदमासन्नम् ।। जिनपतिमतदुर्गे कालतः साधुवेषैः, ॥ ३९ ॥ व्याख्या-'जिनपतिमतदुर्गे.' अधुना-इदानीं तैर्विषयिभिः इयं स्वगन्छस्थितिः अप्रथि विस्तारिता । कस्मै ? स्वार्थसिद्ध्यै-निजकार्यनिष्पत्तये, केवलं स्वशः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132