________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सोपदेशाः-धर्मोपदेशतत्पराः। पुनः किंविशिष्टाः १ श्रुतनिकषविदः-शास्त्ररहस्य निपुणाः पुनः किम्भूताः क्षेत्रकालाद्यपेक्षानुष्ठाना:-देशकालानुसारेण विहारादिक्रियारम्भिणः। पुनः किंविशिष्टा ? शुद्धमार्गप्रकटनपटवः-यथार्थश्रुतपथप्रकाशनदक्षाः यथार्थमेव शास्त्र. पथं प्रकाशयन्तीत्यर्थः। पुनः किंविशिष्टाः १ प्रास्तमिथ्याप्रमादा:-दूरीकृनमिथ्या शास्त्रोक्तयः । पुनः किम्भूताः ? नियमशमदमेत्यादि-नियमो-द्रव्याद्यग्रहः, शमःकषायनिग्रहः,-दम-इन्द्रियदमनं औचित्यं-सर्वत्र योग्यतानुसारेण विनयादि प्रयोक्तृत्वं, गाम्भीर्य-अलक्षहर्षादिविकारत्वं, धैर्य-विपत्सु अपि अविखिन्नत्वं चेतसोऽवैक्लव्यं, स्थैर्यविचार्य करणीयकारित्वं, औदार्य - विनयादिनाऽध्यापनवितरणं, आर्यचर्या-सत्पुरुषक्रमप्रवृत्तिता, विनयः-अभ्युत्थानादिना गुरुषु प्रतिपत्तिः, नयो-लोक लोकोत्तराविरुद्धवर्तित्वं, दया-दुःस्थितादिदर्शना[ दार्दान्त [ करणत्वं ] इति दाक्ष्य- धर्मक्रियासु नालस्यं, दाक्षिण्यं- सरलचित्तता, ततो द्वन्द्वसमासः, एभिर्गुणैः पुण्याः पवित्राः । ईदृशाः साधवो वन्दनीया इत्यर्थः ।। ३७ ॥ ___सांप्रत प्रकरणकारः प्रकरणं समाप्नुवन्-इष्टदेवता-व्याजेनावसानमङ्गलं, स चायं चक्रवन्धेन स्वनामधेयमाविर्विभावयितुमाह
विभ्राजिष्णुमगर्वमस्मरमनासादं श्रुतोल्लङ्घने ॥ ३८ ॥ व्याख्या-अहं जिनं वन्दे-तीर्थङ्करं नमस्करोमि । किम्भूतं ? विभ्राजिष्णुं-प्रत्यन्तं विराजमानम् । पुनः किम्भृतं ? अग - गर्व रहितं । पुनः किम्भूतं ? अस्मरं-जितकन्दपं । पुनः किम्भूतं ? अनासादम्-अवसन्नताशून्यम् । पुनः किम्भूतं ? श्रुतोल्लङ्घने सद्ज्ञानामणिशास्त्रोल्लङ्घने केवलज्ञानमूर्य । पुनः कथम्भूतं ? यरवपुःश्रीचन्द्रिकामेश्वरं-श्रेष्ठशरीर-कार्तिककौमुदीनक्षत्रनाथं, पुनः किम्भूतं ? वयं-स्तुत्यं, कथम् ? अनेकधा बहुधा, कः ? असुरनरें:-देत्यमनुजैः, न केवलदैत्य मनुष्यः शक्रेण च-इन्द्रेण च । पुनः कथम्भूतं ? एनच्छिदपापछेत्तारं । पुनः कथम्भृतं ? विदुषां-पण्डितानां दम्भारि-पापण्डश. पुनः कथम्भृतं ? सदा-सर्वदा एकान्तरङ्गप्रदं, केन ? सुवचसा-मधुरगिरा सदसन्नित्यादिरूपतया अनेकान्तरङ्गप्रदातारम् । अत्र श्लोके सयत्नेन चक्रबन्ध उद्भावनीयः ॥३८॥ चक्रमिदमासन्नम् ।।
जिनपतिमतदुर्गे कालतः साधुवेषैः, ॥ ३९ ॥ व्याख्या-'जिनपतिमतदुर्गे.' अधुना-इदानीं तैर्विषयिभिः इयं स्वगन्छस्थितिः अप्रथि विस्तारिता । कस्मै ? स्वार्थसिद्ध्यै-निजकार्यनिष्पत्तये, केवलं स्वशः
For Private And Personal Use Only