Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनगृहे चैत्ये प्रव्रज्य-दीक्षां गृहीत्वा ततः कश्चन पुरुषं पक्ष-स्ववशं कृत्वा क्रमेण तद् आचार्यकम्-आचार्यत्वं प्राप्तः । कथम्भूतः सः १ अक्षितकलि-अक्षित:-अनिष्टः कलि:-कलहो यस्य स कलहयुक्तः। एतत् चित्रम्-आश्चर्य स आचार्यपदवीप्राप्तो निर्गुणोऽपि चैत्यगृहे गृहीयति-' ममेदं चैत्य'-मिति गृहस्थवदाचरति । निजे गच्छे कुटुम्बीयति-कुटुम्बिपुरुषवदाचरति । स्त्रम्-आत्मानं शक्रीयति-शक्रवत्-इन्द्रवदाचरति । बुधान्-पण्डितान् वालिशीयनि-मृर्षीयति। विश्वं-जगत् , बराकीयति-वराकवदाचरति चैत्यवासिषु एतत् साक्षाद् दृश्यते ॥ १५ ॥ पुनरपि श्रुतपथावज्ञाद्वारमाहयैर्जातो न च वर्द्धितो न च न च क्रीतोऽधमों न च, प्राग्दृष्टो न च बान्धवो न च न च प्रेयान्न च प्रीणितः । तैरेवात्यधमाधमैः कृतमुनिव्याजैबेलाद् बाह्यते, न स्योतःपशुवननोऽयमनिशं नीराजकं हा ! जगत् ॥ १६ ॥ व्याख्या-यैर्जातो० ॥ यः-शिथिलाचारिगुरुभिः अयं जन:-श्राद्धलोकः पितृरूपेण तेन न जनितः-जन्म प्रापितः, च पुनः वर्द्धितः-वृद्धिं नीतः, न क्रीत:मूल्येन गृहीतः, न च येषां गुरूणाम् अधमर्ण:-अर्थदाता, न च ग्राहकस्तु उत्तमणः, प्राक प्रथमं दृष्ट:-विलोकितः, न च तेषां बान्धव:-भ्राता, न च प्रेयान्-वल्लभः, न च यैर्गुरुभिः प्रीणित:-अर्थादिप्रदानेन सन्तोषितः, न च तैरेव गुरुभिः अनिशं-निर. न्तरम् अयं जनः बलात्-हठात् नस्योतः पशुवत्-नस्तित वृषभवत् वाह्यते-इतस्ततो भ्राम्यते । कथम्भृतस्तैः ? अत्यधमाधमैः-अति अत्यर्थम् अवमेभ्योऽधमाः। पुन: कथम्भूतैः कृत-मुनिव्याजैः-विहितमुनिकपटैः, अत एव ' हा !' इति खेदे जगद नीराजकम्-अधिपतिवियुक्तं, यस्याग्रे क्रियते स राजा नास्तीति ॥१६॥ किं दिङ्मोहमिताः किमन्ध-बधिराः किं योगचूर्णीकृताः, किं देवोपहताः किमल! ठकिताः किं वा ग्रहावेशिताः । कृत्वा मूर्डिंपदं श्रुतस्य यदमी दृष्टोरुदोषा अपि, व्यावृत्ति कुपथाजडा न दधतेऽसूयन्ति चैतत्कृते ॥ १७ ॥ व्याख्या-किं दिङ्मोहा० ॥ अमी जडाः-मूर्खाः किं दिमोह-दिशाश्रमम् इताः-प्राप्ताः १ । किम् अन्धवधिरा:-अन्धाश्च बधिराश्च, श्रवणविकलः पादविप्रलेपादि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132