________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनगृहे चैत्ये प्रव्रज्य-दीक्षां गृहीत्वा ततः कश्चन पुरुषं पक्ष-स्ववशं कृत्वा क्रमेण तद् आचार्यकम्-आचार्यत्वं प्राप्तः । कथम्भूतः सः १ अक्षितकलि-अक्षित:-अनिष्टः कलि:-कलहो यस्य स कलहयुक्तः। एतत् चित्रम्-आश्चर्य स आचार्यपदवीप्राप्तो निर्गुणोऽपि चैत्यगृहे गृहीयति-' ममेदं चैत्य'-मिति गृहस्थवदाचरति । निजे गच्छे कुटुम्बीयति-कुटुम्बिपुरुषवदाचरति । स्त्रम्-आत्मानं शक्रीयति-शक्रवत्-इन्द्रवदाचरति । बुधान्-पण्डितान् वालिशीयनि-मृर्षीयति। विश्वं-जगत् , बराकीयति-वराकवदाचरति चैत्यवासिषु एतत् साक्षाद् दृश्यते ॥ १५ ॥
पुनरपि श्रुतपथावज्ञाद्वारमाहयैर्जातो न च वर्द्धितो न च न च क्रीतोऽधमों न च,
प्राग्दृष्टो न च बान्धवो न च न च प्रेयान्न च प्रीणितः । तैरेवात्यधमाधमैः कृतमुनिव्याजैबेलाद् बाह्यते,
न स्योतःपशुवननोऽयमनिशं नीराजकं हा ! जगत् ॥ १६ ॥ व्याख्या-यैर्जातो० ॥ यः-शिथिलाचारिगुरुभिः अयं जन:-श्राद्धलोकः पितृरूपेण तेन न जनितः-जन्म प्रापितः, च पुनः वर्द्धितः-वृद्धिं नीतः, न क्रीत:मूल्येन गृहीतः, न च येषां गुरूणाम् अधमर्ण:-अर्थदाता, न च ग्राहकस्तु उत्तमणः, प्राक प्रथमं दृष्ट:-विलोकितः, न च तेषां बान्धव:-भ्राता, न च प्रेयान्-वल्लभः, न च यैर्गुरुभिः प्रीणित:-अर्थादिप्रदानेन सन्तोषितः, न च तैरेव गुरुभिः अनिशं-निर. न्तरम् अयं जनः बलात्-हठात् नस्योतः पशुवत्-नस्तित वृषभवत् वाह्यते-इतस्ततो भ्राम्यते । कथम्भृतस्तैः ? अत्यधमाधमैः-अति अत्यर्थम् अवमेभ्योऽधमाः। पुन: कथम्भूतैः कृत-मुनिव्याजैः-विहितमुनिकपटैः, अत एव ' हा !' इति खेदे जगद नीराजकम्-अधिपतिवियुक्तं, यस्याग्रे क्रियते स राजा नास्तीति ॥१६॥
किं दिङ्मोहमिताः किमन्ध-बधिराः किं योगचूर्णीकृताः,
किं देवोपहताः किमल! ठकिताः किं वा ग्रहावेशिताः । कृत्वा मूर्डिंपदं श्रुतस्य यदमी दृष्टोरुदोषा अपि,
व्यावृत्ति कुपथाजडा न दधतेऽसूयन्ति चैतत्कृते ॥ १७ ॥ व्याख्या-किं दिङ्मोहा० ॥ अमी जडाः-मूर्खाः किं दिमोह-दिशाश्रमम् इताः-प्राप्ताः १ । किम् अन्धवधिरा:-अन्धाश्च बधिराश्च, श्रवणविकलः पादविप्रलेपादि
For Private And Personal Use Only