Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनमतविमुखविहितमहिताय न मजनमेव केवलं, किन्तु तपश्चरित्र-दानाद्यपि जनयति न खलु शिवफलम् । अविधि-विधिक्रमाजिनाज्ञापि ह्यशुभ-शुभाय जायते, किं पुनरिति विडम्बनैवाहितहेतुर्न प्रतायते ॥ १९ ॥
व्याख्या-जिन ॥ मजनमेव-स्नात्रमेव जिनमत विमुखविहितं-जिनमतातभगवन्मतात् विमुख-विपरीतम् अविधितया विहितं-कृतं केवलं-निकेवलम् अहिताय न किन्तु तपश्चरित्रदानाद्यपि-तप:-अनशनादि, चारित्रं-देशसर्वविरतिरूपं, दानम्-अभयादिरूपम् , आदिशब्दाद् विनयवैयावृत्यादिग्रहणं, तदपि अविधिकृतं खलु-निश्चितं शिवफलं-मुक्तिफलं न जनयति, हि-निश्चितं जिनाज्ञाऽपि-भगवदाज्ञापि अविधिविधिक्रमानअविधिश्च विधिश्च तयोः क्रमात् अशुभशुभाय जायते-भवति, अविधिना अशुभाय, विधिना शुभाय किं पुनरिति विडम्बनैवाहितहेतुर्न प्रतायते, इत्यमुना प्रकारेणाऽविधिक्रियाविडम्बना एवाहितहेतुअहितस्य संसारस्य हेतुः कारणं किं पुनः न प्रतायते न विस्तार्यते अपितु विस्तार्यत एव एतावता अविधिक्रिया विडंबना एव अहितहेतुश्च कथ्यत एव ॥१९॥
जिनगृह-जिनबिम्ब-जिनपूजन-जिनयात्रादि विधिकृतं, दानतपोव्रतादिगुरुभक्तिश्रुतपठनादि चाहतम् । स्यादिह कुमतकुगुरुकुप्राहकुबोधदेशनांशतः, स्फुटमनभिमतकारित वरभोजनमिव विषलवनिवेशतः ॥ २० ॥
व्याख्या-जिन० ॥ जिनगृहं-जिनभवनं, जिनविम्ब-भगवत्प्रतिमा, जिनपूजनं-भगवत्पूजा, जिनयात्रा-अष्टाह्निकादिमहोत्सवः, आदिशब्दाजिनप्रतिष्ठादिग्रहः, एवं धर्मकृत्यं विधिकृतं-शास्त्रोक्तप्रकारेण विहितं दानम्-अभयदानादि, तपः-द्वादशप्रकारं, व्रतानि-स्थूलप्राणातिपातविरमणानि, आदिशब्दात् अभिग्रहादिः, गुरुभक्तिःधर्माचार्यभक्तिः, श्रुतपठनं-सिद्धान्तपठनम् , आदिशब्दात् सिद्धान्तार्थश्रवणादिग्रहणं, च पुनः आदृतम्-आदरेण कृतम् , एसत्सर्वम् इह-प्रवचने कुमत-कुगुरु-कुग्राह-कुबोधकुदेशनांशतः-कुमतं-परतीर्थिकमतं, कुगुरु:-सिद्धान्तार्थमोटकः, कुग्राह:-कदाग्रहः, कुबोधः-कुत्सितज्ञानं, कुदेशना-कुधर्मकथा तासाम् अंश:-लेशस्तस्मात् , स्फुटं-प्रकटम् , अनभिमतकारि-अनिष्टकारि संसारकारणं स्यात् । दृष्टान्तमाह-विषलवनिवेशतो वर
For Private And Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132