Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सारम्भाः सपरिग्रहाः सविषयाः सेाः सकाङ्क्षाः सदा, साधुव्याजविटा अहो ! सितपटाः कष्टं चरन्ति व्रतम् ॥ २४ ॥ व्याख्या-देवा० ॥ अहो ! इति आश्चर्ये सितपटा:-श्वेताम्बराः व्रतं कष्टंदुःखतया चरन्ति-समाचरन्ति । किम्भूताः १ मठे-स्वस्थाने नित्यस्था:-नित्यवासिनः। कथम्भूते मठे ? देवार्थव्ययतः-देवद्रव्यव्ययाद् यथारुचिकृते-स्वेच्छया विरचिते, ते स्वेच्छाचारिणो देवद्रव्यं स्वस्थानेषु लगयन्ति । पुनः कथम्भूते ? सर्वरि रम्ये-अनेकजालिकागवाक्षादिकरणे षडूरितुमनोहरे । पुनः किम्भूतास्ते ? शुचयः-पवित्रा याः पट्टतूल्यो-हंसरुतादिमयाः शय्याविशेषास्तत्र शयनाः । पुनः किम्भूताः ? सद्गन्दिका द्यासना-प्रधानगन्दिकाद्यासनाः, आदिशब्दान्मसूरकादिग्रहः । पुनः किम्भूताः ? सारम्भा:-आरम्भसहिताः । पुनः किम्भूताः ? सपरिग्रहा:-परिग्रहेण सहिता, पुन: किम्भूताः ? सविषयाः विषयः पञ्चप्रकारस्तेन सहिताः । पुनः सेाः, सहईयया वर्तत इति सेाः । पुनः किम्भूताः सदा-निरन्तरं सकाङ्क्षाः, सहकासया-द्रव्यादिवाञ्छया वर्त्तते ये ते सकासाः । पुनः साधुव्याजेन-साधुच्छलेन विटा:-लम्पटा इव, दुराचारदर्शनेन तेषां निन्दनम् ॥ २४ ॥ इत्याद्युद्धतसोपहासवचसः स्युः प्रेक्ष्य लोकाः स्थिति, श्रुत्वाऽन्येऽभिमुखा अपि श्रुतपथाद् वैमुख्यमातन्वते । मिथ्योक्त्या सुदृशोऽपि बिभ्रति मनः सन्देहदोलाचलं, येषां ते ननु सर्वथाजिनपथप्रत्यर्थिनोऽमी ततः ॥ २५ ॥ व्याख्या-इत्या०॥ लोका:-परतीथिकादयः स्थिति-हीनाचारिसामाचारी प्रेक्ष्य-विलोक्य इत्यायुद्धतसोपहासक्चसः, इत्यादिपूर्वोक्तविटादिप्रकारेण उद्धतानिउत्कटानि सोपहासानि-हास्यसहितानि वचांसि येषां ते, एवंविधाः स्युः-भवेयुः, हास्यं कुर्वन्तीत्यर्थः । जन्ये केचन तेषामाचारं श्रुत्वा अभिमुखाः-सन्मुखा वाऽपि श्रुतपथात्सिद्धान्तमार्गात् वैमुख्य-पराङमुखत्वम् आतन्वते-भजन्ते । येषां हीनाचारिणां मिथ्यो. कृत्या-मिथ्याभाषणेन अहो! अमी अन्यथावादिनोऽन्यथाकारिणः, इतिरूपेण सुदृशोऽपिसम्यग्दृशोऽपि पुरुषाः मनःसन्देहदोलाचलं विभ्रति-धारयन्ति, सन्देह एवं दोला तया चलम् , 'इदं सत्यमिदं वा सत्य'-मिति सन्देहास्पदे मनः स्यात् , ननु-निश्चितं तेऽमीचैत्यवासिनः तत:-तस्मात्सर्वथा जिनमतप्रत्यर्थिन:-जिनमतवैरिणः ॥ २५ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132