Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वैरुत्कटकालकूटपटलैः सर्वैरपुण्योञ्चयः, सर्वव्यालकुलैः समस्तविधुराधि-व्याधि-दुष्टाहैः । नूनं क्रूरमकारि मानसममुं दुर्मार्गमासेदुषां, दौरात्म्येन निजध्नुषां जिनपथं वाचैषसेत्यूचुषाम् अतः ॥ २६ ॥
व्याख्या-सर्वैः ॥ अमु-प्रसिद्धं चैत्यवासिविहितं दुर्मार्गम् आसेदुषां-सेव्य. मानानां मानसं-चित्तं नूनं-निश्चितं क्रूरम् अकारि-कृतम् । कैः क्रूरं कृतं ? तबाहसर्वैरुत्कटकालकूटपटलैः-अत्युग्रसद्योघातिविषसमूहैः, सर्वैः-समस्तैः अपुग्योश्चयैःपापराशिभिः । पुनः सर्वव्यालकुलैः-समस्ताशीविषसमूहैः । पुनः समस्तविधुराधिव्याधिदुष्टाहैः, सर्व विधुरं-कष्टम्, आधिः-मानसी पीडा, व्याधिः-रोगः दुष्टग्रहास्तैः । एतैः पुद्गलैमहादुष्टं तेषां मनः कृतम् । कथम्भूतानां तेषां ? दौरात्म्येन-दुष्टात्म्यत्वेन जिनपथ-जिनमार्ग निजस्नुखाम्-उच्छेत्तु कामानाम् । पुनःकिम्भूतानां ? वाचा-वाण्या 'एष यः स मार्गः' इत्यूषां-कथयितृणां दुर्मार्गमपि सुमार्गतया प्ररूपकाणामिति ।। 'अतः' इति भिनपदम्-अस्मात्कारणात् ॥ २६ ।।
तत्र कारणमाह
दुर्भेदस्फुरदुग्रकुग्रहतमःस्तोमास्तधी चक्षुषां, सिद्धान्तद्विषतां निरन्तरमहामोहादहम्मानिनाम् । नष्टानां स्वयमन्यनाशनकृते बद्धोद्यमानां सदा, मिथ्याचारवतां वचांसि कुरुते कर्णे सकर्णः कथम् ॥ २७ ।।
व्याख्या-दुर्भेद० ॥ मिथ्याचारवतां मिथ्या-विपरीत आचारो येषां ते मिथ्याचारवंतस्तेषां हीनाचारिणां वांसि-वाक्यानि सकों-विद्वान् कर्णे कथं केन प्रकारेण कुरुते अपितु हीनाचारि धर्मोपदेशवाक्यमपि न श्रोतव्यं कथंभूतानां दुर्भेद० दुर्भदो-दुरुच्छेदः स्फुरन्-दीप्त उग्र-उत्कटो यः कुग्रहः-कदाग्रहः सएव तमस्तमोऽधकारपटलं तेन अस्तं आच्छादितं धीचक्षु-ज्ञानलोचनं येषां ते । पुनः कथंभूतानां सिद्धांतद्विषतां-सिद्धांतवैरिणां पुनः कथं भूतानां निरंतरमहामोहान्-निरंतरमहामोहनीयकर्मणः सकाशात् अहंमानिनां-अभिमानवतां पुनः किं स्वयमात्मनानष्टानां-भ्रष्टानां पुनः कथंभूतानां सदा अन्य नाशनकृतैऽन्यभ्रंशकराय बद्धोद्यमानां-कृतोद्यमानां स्वयं नष्टोऽन्यानाशयति इति अतएव तेषां वचो न श्रोतव्यमिति ॥ २७ ॥
For Private And Personal Use Only

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132