Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६
तत्राह - सावज्ञ - साहङ्कारम् अज्ञानिव - मूर्खानिय, इसति - अहो ! मद्वाक्येन गच्छति । एतत्तु कष्टतरं
।
न प्रवर्त्तकास्तान् । कथं हसति यथा अज्ञा हसन्ति तथा सोऽपि यत्तस्य मार्गदर्शनं तत्तु कष्टम् ॥ २९ ॥
सैषा हुण्डावसर्पिण्यनुसमयह सद्भव्यभावानुभावा, - त्रिंशश्चमोऽयं खखनखमितवर्ष स्थितिर्भस्मराशिः । अन्त्यं चाश्वर्यमेतज्जिन मतहतये तत्समा दुष्षमा चे - त्येवं दुष्टेषु पुष्टेष्वनुकलमधुना दुर्लभो जैनमार्गः ॥ ३० ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - सैषा० ॥ सा एषा - प्रत्यक्षा हुण्डावसर्पिणी- हुण्ड संस्थानेन सहिताSवसर्पिणी-1 - एतत्कालः । कथम्भूता १ अनुसमय सद्भव्य भावानुभावा, अनुसमर्थ-प्रतिसमयं इसन्तः - हीयमानाः भव्याः - प्रधानाः, भावा: - पदार्थास्तेषामनुभावः - प्रभावो यस्यां सा-अनुसमयहसद्भव्यभावानुभावा । च पुनः त्रिंशः - त्रिंशत्तमोऽयं भस्मराशि - रुमग्रहः- उत्कटग्रहः । कथम्भूतः ? एकराशौ खख नखमितवर्षंस्थितिः, खं खं - शून्यं शून्यं नखाः विंशतिस्तन्मित ( २००० ) वर्षस्थितिः - अङ्कानां वक्रगत्या द्विसहस्रवर्षस्थितिः । च- पुनः एतत् - प्रत्यक्षम् अन्त्यमाश्चर्यम् - असंगतपूजालक्षणं तत्समा-पूर्वोक्तत्रिवैरितुल्या, दुष्पमाकालभेदः, जिनमतहतये- जिन मतहानिकरणाय, इत्येवं चतुर्षु दुष्टेषु - शत्रुषु अनुकलं - निरन्तरं पुष्टेषु सत्सु अधुना जैनमार्गो दुर्लभः । एकस्यापि वैरिणः पोषे साधुवृद्धिर्न कथं चतुःशत्रुपोषे जैनमार्ग वृद्धिः ? ॥ ३० ॥
अथ गुणिद्वेषधीद्वारं दर्शयति
सम्यगुमार्गपुषः प्रशान्तवपुषः प्रीतोल्लसच्चक्षुषः, श्रामण्यर्द्धिमुपेयुषः स्मयमुषः कन्दर्पकक्षप्लुषः । सिद्धान्त ध्वनि तस्थुषः शमयुषः सत्पूज्यतां जग्मुषः,
सत्साधून् विदुषः खलाः कृतदुषः क्षाम्यन्ति नोद्यदुषः ॥ ३१ ॥
व्याख्या - सम्यगू० ॥ खला-दु - दुर्जनाः चैत्यवासिनः सत्साधून् - शोभनाननगान् न क्षाम्यन्ति । कथम्भूतान् ? सम्यग्मार्गपुषः-शुद्ध मार्गपोषकान् । पुनः किं विशिष्टान् ? प्रशान्तवपुषः - प्रशान्तस्त्ररूपशरीरान् । पुनः कथम्भूतान् ? प्रीते उल्लसन्ती चक्षुषी येषां ते तान् । पुनः किम्भूतान् ? श्रामण्यर्द्धिचरित्र समृद्धिमुपेयुषः - प्राप्नुवन्तः । पुनः किम्भूतान् ? स्मयमुषः, स्मयम् - अहङ्कारं मुष्णन्तीति अहङ्कारतिरस्कारिणः पुनः
For Private And Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132