Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१
प्रवादाः । पुनः किम्भूताः ! नियम, नियमः - अभिग्रहः, शमः - उपशमः, दमः - इन्द्रियजयः, औचित्यं - योग्यता, गाम्भीर्यम् - अलक्ष्यविकारत्वं, धैर्यं धीरत्वं, स्थैर्यविमृष्टकारित्वम्, औदार्यम् - उदारत्वम् आर्यचर्या - सत्पुरुषप्रवृत्तिः, विनयः - अभ्युत्थानादिः, नयः- न्यायः, दया- कृपा, दक्ष्यं धर्मक्रियाऽनालस्यं, दाक्षिण्यं - सरलता, एभिर्गुणैः पुण्याः - पवित्राः ॥ ३७ ॥
-
स्वनामगर्भितकाव्यमाह -
बिभ्राजिष्णुमगर्वमस्मरमनासादं श्रुतोलङ्घने,
सज्ज्ञानमणि जिनं वरवपु: - श्रीचन्द्रिकाभेश्वरम् । वन्दे वर्ण्यमनेकधाऽसुरनरै; शक्रेण चैनच्छिदं, दम्भारं विदुषां सदा सुवचसाऽनेकान्तरङ्गप्रदम् ॥ ३८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या- बिभ्रा० || जिनं - तीर्थकरं वन्दे । किम्भूतं जिनं १ बिभ्राजिष्णुम्अतिशयैः शोभायमानम् । पुनः अगर्वम् - अहङ्काररहितम् । पुनः अस्मरं - कन्दर्परहितम् । पुनः किम्भूतं श्रुतोल्लङ्घने- सिद्धान्ताज्ञाऽतिक्रमे अनाशादम्, आशां - मनोरथं ददातीति आशादः, न आशादोऽनाशादस्तम् । पुनः किम्भूतं १ सज्ज्ञानद्युमणिं, सज्ज्ञानेन प्रधानकेवलज्ञानेन धुमणि- सूर्यम् । पुनः किम्भूतं १ वरा - प्रधाना वपुः श्रीः- शरीरकान्तिः सैव चन्द्रिका - ज्योत्स्ना तथा मेश्वरं - नक्षत्रनाथं चन्द्रम् । असुरनरै:- दानवमानवैः शक्रेणइन्द्रेण अनेकधा - अनेकप्रकारेण वर्ण्य-वर्णनीयम् । पुनः एनच्छिदम् एन:- पापं छिनत्तीति पापच्छेदकमित्यर्थः । पुनः दम्भारिं, दम्भस्य - कपटस्य अरि:- वैरी दम्भारिस्तम् । पुनः विदुषां पण्डितानां सदा निरन्तरं सुवचसा - सुवाक्येन अनेकान्तरङ्गप्रदम्, अनेकान्तः स्याद्वादस्तस्य रङ्गस्तं प्रददातीति अनेकान्तरङ्गप्रदस्तम् । वचनेन भगवान् स्याद्वादत्वं प्ररूपयन्तीति । चक्रमाघसमं, यथा माघकाव्ये चक्रबन्धतया वर्त्तते तथाsत्र चक्रमाघतुल्यं चक्रबन्धं ' जिनवल्लभेन गणिनेदं चक्रे ' इति नाम वर्त्तते । चक्रस्थापना प्रसिद्धैव ॥ ३८ ॥
9
जिनपतिमतदुर्गे कालतः साधुवेषै, - र्विषयिभिरभिभूते भस्मकम्लेच्छसैन्यैः । स्ववशजडजनानां शृङ्खलेव स्वगच्छे, स्थितिरियमधुना तैरप्रथि स्वार्थसिद्ध्यै ॥ ३९ ॥
For Private And Personal Use Only

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132