Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किं कृत्वा श्रुतस्य मूनि-शास्त्रमस्तके पदं-चरणं कृत्वा-विधायेत्यर्थः किंविशिष्टा अमी? दृष्टोरुदोषा अपि-साक्षादवलोकितकुपथदोषा अपि अदृष्टदोषा हि विवेकिनोऽपि कुपथान निवर्तितुं समीहन्ते किं पुनः अन्येऽपि दृष्टदोपाः ते मूर्खा अपि कुपथानिवर्तन्त एवेति श्लोकार्थः ॥ १७॥ सिद्धांते हि रजन्यां जिनस्नात्रं पापपंके निमजनाय प्रवदंति इत्यत आह इष्टावाप्ति-तुष्ट-विटनटभटचेटकपेटकाकुलं ॥ १८ ॥ व्याख्या-'इष्टावाप्ति०' जिन मजन-जिनस्नानं अविधिना-सिद्धानोक्तविधिवैपरीत्येन मूढजनेन विहितः सन् अघपके-पापकर्दमे निमजनमेव जनयति, कोऽर्थः ? सिद्धान्तोक्तप्रकारेण यदि देवस्नानं न विधीयते तदा स्नात्रादपि नरकपतनमेव भवतीत्यर्थः । कथभूतं स्नानम् ? इष्टा वाप्ति तुष्टविटनट-भटचेटक-पेटकाकुलम् , इष्टाया:प्रियायाः स्नात्रदर्शन व्याजेनागताया अवाप्ति:-मिलनं, तया तुष्टाः विटाः 'निःशङ्कमत्राद्यनः सुरतलीलाप्रवर्तिष्यते' इति धिया मुदिता विटा:-वेश्यापतयः, नटा:-नर्तकाः, भटा:-शास्त्रादिकलाजीविनः, चेटका:-मासादि नियमित[वृत्तिग्राहिणः, एतेषां पेटक:समूहः, तेन आकुलं-क्षुभितम् , पुनः कथम्भूतं स्नानं निधुवनविधि निबद्ध दोहद नरनारी निकरसंकुलं-निधुवनं-सुरतं तदर्थ निबद्धो दोहदा-अभिलाषो यैस्तैनरनारीनिकुरैःसमूहै। संकुणं-व्याप्तं । कथंभूतं स्नानं ? रागद्वेषमत्सरेषिनं-कस्यचित् परवर्णिनी प्रति रागा-स्नेहः, स्वप्रेयसी मन्येन सह संगच्छमानां पश्यतस्तजिघांसया द्वेषः, मत्सरश्व-स्ववल्लामामन्येन सह लपन्तीमविलोक्यतः पुरुषस्य, असहिष्णुता-ईर्षा, ताभिर्धन-सान्द्रम्, एतावता सकलविकारसामग्री परिपूरितमूर्खजनवि हित-स्नानादपि नरके पतनमेव भवीत्यर्थः ॥ १८ ॥ न केवलं स्नात्रमेव नरकजनक किंतु अविधि कृतं व्रताद्यपीत्याह जिनमतविमुख-विदित-महिताय न मजनमेव केवलं ॥ १९ ॥ व्याख्या-जिनमत०' केवलं जिनमत-विमुखविहितं-जिनशास्त्रविपरीतकृतं मजनमेव ' अहिताय ' संसाराय न भवति किं तर्हि ? (किंतु) तपश्चरित्रदानाद्यपि अनशनादि सर्वविरति अपि शिवफलं-मुक्तिरूपफलं न जनयति । एतावता जिनशास्त्र. विपरीत कृतं सर्वमेव निष्फलमेवेति श्लोकार्थः । हि-यतः कारणात् अविधिविधि क्रमात् सिद्धान्तानुक्तोक्तप्रकारेण, सिद्धान्ते यत्रोक्तं तेन प्रकारेण जिनाज्ञापि-अहंदागमोक्ता. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132