________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
किं कृत्वा श्रुतस्य मूनि-शास्त्रमस्तके पदं-चरणं कृत्वा-विधायेत्यर्थः किंविशिष्टा अमी? दृष्टोरुदोषा अपि-साक्षादवलोकितकुपथदोषा अपि अदृष्टदोषा हि विवेकिनोऽपि कुपथान निवर्तितुं समीहन्ते किं पुनः अन्येऽपि दृष्टदोपाः ते मूर्खा अपि कुपथानिवर्तन्त एवेति श्लोकार्थः ॥ १७॥ सिद्धांते हि रजन्यां जिनस्नात्रं पापपंके निमजनाय प्रवदंति इत्यत आह
इष्टावाप्ति-तुष्ट-विटनटभटचेटकपेटकाकुलं ॥ १८ ॥ व्याख्या-'इष्टावाप्ति०' जिन मजन-जिनस्नानं अविधिना-सिद्धानोक्तविधिवैपरीत्येन मूढजनेन विहितः सन् अघपके-पापकर्दमे निमजनमेव जनयति, कोऽर्थः ? सिद्धान्तोक्तप्रकारेण यदि देवस्नानं न विधीयते तदा स्नात्रादपि नरकपतनमेव भवतीत्यर्थः । कथभूतं स्नानम् ? इष्टा वाप्ति तुष्टविटनट-भटचेटक-पेटकाकुलम् , इष्टाया:प्रियायाः स्नात्रदर्शन व्याजेनागताया अवाप्ति:-मिलनं, तया तुष्टाः विटाः 'निःशङ्कमत्राद्यनः सुरतलीलाप्रवर्तिष्यते' इति धिया मुदिता विटा:-वेश्यापतयः, नटा:-नर्तकाः, भटा:-शास्त्रादिकलाजीविनः, चेटका:-मासादि नियमित[वृत्तिग्राहिणः, एतेषां पेटक:समूहः, तेन आकुलं-क्षुभितम् , पुनः कथम्भूतं स्नानं निधुवनविधि निबद्ध दोहद नरनारी निकरसंकुलं-निधुवनं-सुरतं तदर्थ निबद्धो दोहदा-अभिलाषो यैस्तैनरनारीनिकुरैःसमूहै। संकुणं-व्याप्तं । कथंभूतं स्नानं ? रागद्वेषमत्सरेषिनं-कस्यचित् परवर्णिनी प्रति रागा-स्नेहः, स्वप्रेयसी मन्येन सह संगच्छमानां पश्यतस्तजिघांसया द्वेषः, मत्सरश्व-स्ववल्लामामन्येन सह लपन्तीमविलोक्यतः पुरुषस्य, असहिष्णुता-ईर्षा, ताभिर्धन-सान्द्रम्, एतावता सकलविकारसामग्री परिपूरितमूर्खजनवि हित-स्नानादपि नरके पतनमेव भवीत्यर्थः ॥ १८ ॥ न केवलं स्नात्रमेव नरकजनक किंतु अविधि कृतं व्रताद्यपीत्याह
जिनमतविमुख-विदित-महिताय न मजनमेव केवलं ॥ १९ ॥ व्याख्या-जिनमत०' केवलं जिनमत-विमुखविहितं-जिनशास्त्रविपरीतकृतं मजनमेव ' अहिताय ' संसाराय न भवति किं तर्हि ? (किंतु) तपश्चरित्रदानाद्यपि अनशनादि सर्वविरति अपि शिवफलं-मुक्तिरूपफलं न जनयति । एतावता जिनशास्त्र. विपरीत कृतं सर्वमेव निष्फलमेवेति श्लोकार्थः । हि-यतः कारणात् अविधिविधि क्रमात् सिद्धान्तानुक्तोक्तप्रकारेण, सिद्धान्ते यत्रोक्तं तेन प्रकारेण जिनाज्ञापि-अहंदागमोक्ता.
For Private And Personal Use Only