________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१
अक्षतकलिः अखण्डितकलह चित्रम् - आचर्य - चैत्यगृहे गृहीयति गृह इव आचरति । निजे गृहे कुटम्बीयति - कुटुम्ब इवाचरति । स्वं - आत्मानं शक्रीयति - शक्रमिवाचरति बुधान् - पण्डितान् बालिशीयति मूर्खानिवाचरति । विश्वं जगत् वराकीयति-रङ्कमि वाचरति, अतो मूर्ख बहुलं जगत्, यतेः कुलशीलादिकं न विचारयति किञ्चित् मोहनोश्चाटनाद्यद्भुतमवलोक्य दुष्टमपि यतिं देववत् पूजयन्तीत्यर्थः ॥ १५ ॥
अस्मिन्नेवार्थे - अपरमपि वृत्तमाह
यैर्जातो न च वर्द्धितो न च न च क्रीतोऽधमर्णो न च ॥ १६ ॥
11
व्याख्या - यैर्जातो ० ॥ तैरेव अधमाधमैः - अत्यधमैः यतिभिः अयं जनो- लोक बलात् हटात् वाह्यते-यत्र तत्र नीयते अतः हा ! इति कष्टे इदं जगत् नीराजकं - राजशून्यं, राजा चेद् भवति तदा एतदनुचितं न भवति इत्यर्थः । तैः कैः १ यैः यतिभिरयं लोको न जातः - नोत्पादितः योगक्षेमादिसंपादनेन, यैर्न च वर्द्धितः - शरीरपोषणं न प्रापितः, यैर्न च क्रीतः - अन्यस्मान्मूल्यदानेन न गृहीतः, न च अधमर्णेन - उद्धारादिप्रयोगेण गृहीतः, न च प्राक् पूर्वं दृष्टः - अवलोकितः, न च बान्धवः पितृव्यभ्रातृसम्बन्धवान्, न च प्रेयान् वल्लभतरः, न च प्रीणितः - तोषितः । एतावता ये यतयः न दृष्टा, न श्रुताः, न च संबन्धिनः, तैर्दुष्टैर्यतिभिः अयं जनो लोकः बलाद् वाह्यते । किंवत् १ नस्योत पशुवत् यथा नस्यितः पशुर्यत्र तत्र नीयते इत्यर्थः । चकारः सर्वसमुच्चयार्थः || १६ ॥
कुपथावस्थितजडजनानवलोक्य प्रकरणकारः प्राह
किं दिग्मोहमिताः किमन्धबधिराः किं योगचूर्णीकृताः ॥ १७ ॥
व्याख्या
-
किं दिग्मोह० ' यद् यस्माद्धेतोः अमी जड़ा:- मूर्खाः जनाः कुपथात् - कुमार्गात् व्यावृत्तिम् - अपसरणं न दधते न कुर्वते तस्माद्धेतोः एते जनाःलोकाः किं दिग्मोहम् इताः पूर्वादिदिक्षु पश्चिमादिविभ्रमः दिग्मोहः तं प्राप्ताः । किं अन्धबहिराः जाताः ? अन्धा: - नेत्रहीनाः । बधिराः - कर्णहीनाः । किं वा योगचूर्णीकृताः ? - मस्तकादिषु चूर्णक्षेपेण वशीकृताः । किं वा दैवोपहताः १ दैवेन विधिना उपहताः - विभ्रंशं प्रापिताः । ' अंगे 'ति संबोधने । किं वा ठगिताः ? - स्वायत्तीकृताः । किं वा ग्रहावेशिता ? - भूतादिशरीराधिष्ठानाः । न केवलं कुपथप्रवृत्ताः एव संति किन्तु एतत् कृते, कोऽर्थः ९ जिन मार्गकृते जिनमार्गनिमित्तं असूयन्ति च - ईर्षां कुर्वन्ति च ।
For Private And Personal Use Only