Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कविचक्रवर्ति श्रीजिनवल्लभमरिविरचितः पण्डितलक्ष्मिसेनविहितया स्फुटार्था
भिधया लघुवृत्त्यासनाथः ।
सङ्घपट्टकः इन्दीवरप्रभमनिदितकांतिशातिधामार्चित सुरवरैः किल वासवाद्यैः ॥ श्रीमजिनेशचरणं तरणाय सद्यः । सर्वेजना नमत किं कुरुतान्य चिन्ताम् ॥ १ ॥ गम्भीरार्थगतेर्लसत्पदरतेः श्रीसंघपट्टाभिध,प्रन्थस्यास्य यथामति प्रकुरुते टीकां स्फुटार्थभिधाम् । लक्ष्मीसेनसुधीः सुधीरनिवह प्रीत्यै जिनेशप्रभोः
पादाब्जा-चैनलब्ध सन्मति रति श्रीमान हमीरात्मजः ॥ २ ॥ तत्र तावदायश्लोकार्थविवेचनमारभ्यते
वन्हिज्वालावलीढं कुपथमथनधीर्मातुरस्तोकलोक ॥ १ ॥ व्याख्या-'वह्नि'रिति-तं देवं-पार्श्वनाथं वयं स्तुम:-प्रणमामः । तं कं ? यो देवः इति जगादेव-उक्तवानिव इति, किं १ प्राज्ञैः-पण्डितैः सद्यः-तत्क्षणादेव कुमार्गस्खलन कार्य-कर्त्तव्यं, सिद्धान्तविरुद्धमतनिगकरणं कर्तव्य-मित्यर्थः । किं कृत्वा ? स्वस्य आत्मनः विधुरमपि प्रपद्य । अपि सम्भावने कोऽर्थः ? कुमार्गस्खलनाद् यदि आत्मनो विधुरमपि किश्चिद् भवति तथापि इति । किं कुर्वन् उक्तवान् ? कमठमुनितपः उच्चैः-अतिशयेन दुष्टं प्रकटयन्-प्रकटीं कुर्वन् । कोऽर्थः १ कमठनामतापसस्तावदेकः कश्चितपस्वी पश्चाग्नि नाम तपः कुर्वन् पार्श्वनाथेनावलोकित, तस्य तत् तपो भगवता दुष्टं कतमित्यर्थः ॥ किं कुत्वा ? अखिललोकस्यग्रे ज्वलत्काष्ठमध्यात्सपं सन्दर्य, न केवलं अखिललोकस्याने मातुर्वामदेव्याचाग्रे वामादेवी भगवन्माता, तस्या अपि पुरतः इत्यर्थः किं विशिष्टं नागं ? " अग्निज्वालावलीढं" अग्निशिखाकवलितं-अर्द्धदग्ध मित्यर्थः कथम्भूतो यः परमेश्वरः ? कुमार्गछेदनबुद्धियुक्तः । पुनः कथम्भूतः १ कारुण्यामृतान्धिः-कृपापीयूषसागरः ॥१॥
For Private And Personal Use Only

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132