Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 43
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुनः कथम्भूते ? प्रसरदनवबोधे-प्रादुर्भवत् सम्यसिद्धान्तापरिज्ञाने, कोऽर्थः ? सिद्धांतार्थसम्यग्ज्ञानरहिते । पुनः कथम्भृते ? प्रस्फुरत् कापथोथस्थगितसुगतिसर्गे उन्मीलन्त:-प्रकटी भवंतः ये कुमार्गा:-कुत्सितमार्गाः ते स्थगित:-तिरस्कृतो रुद्धः-अपवर्गलक्षणायाः सुगतेः सर्गो-निष्पत्तिर्यस्य तस्मिन् । कथम्भूतैः साधुवेषैः विषयिमिः १ संक्लिष्टद्विष्टमूढप्रखलजडजनाम्नायरक्तैः । कोऽर्थः ? समानधर्मजनोपतापकारि-मत्सरि-हेयोपादेय विमर्शशून्यप्रकर्षपिशुनः दुर्बुद्धिचतुर्विध संघः, तस्याम्नाय:-शिष्यप्रशिष्यादिसंतानः, तत्र रक्तः-प्रीतिमंतः, तैः । पुनः कथम्भूतैः ? साधुवेषैः-सन्मुनिचिह्नधारिभिः कथम्भूते जैनेन्द्रमार्गे ? 'प्रोत्सर्प 'दित्यादि प्रोज्जृम्भमाणो यो भस्मराशिनामा क्रूरग्रहः, तस्य सखा-मित्रम् , असंयतपूजाख्यं रिपुविजयपुरःसरं आश्वयं वर्द्धमानं अतचे तत्वप्रतिपद्यमानरूपं यद् दशमाश्चर्य तस्य साम्राज्येन-प्राचुर्येण पुष्यन्-प्रादुर्भवन् मिथ्यात्वं, तदेव ध्यांत-तमिस्रं तेन व्याप्ते । अन्योऽपि मार्गों यद्यन्धकारावृतो भवति तदोच्छन्नता यात्येव ॥ ३-४ ।। इदानी योग्यस्य श्रोतुः पुरतो धुर्तकल्पिते पथि दशभिरैस्तत्र निरूपित धर्म प्रतिपादयन् तस्य धर्मस्य कर्मनिर्मूलने सामर्थ्यमसंभावयन्नाह यत्रौदेशिकभोजनं जिनगृहे वासो वसत्यक्षमा...॥ ५ ॥ व्याख्या-" यत्रो० " यस्मिन्मार्गे औदेशिकभोजन, कोऽर्थः १ यतीन् मनसि कृत्वा निष्पादितं, जिनगृहे वास:-अर्हद्भवने सर्वदा निवासः, वसत्यक्षमा-गृहस्थगृहे वासं प्रति मात्सर्यम्, अर्थ गृहस्थचैत्यसदनेषु स्वीकार:-द्रव्यश्रावकजिनगृहेषु अङ्गीकारः, अप्रेक्षिताद्यासन-स्वचक्षुषा अदृष्ट-मासनम् , सावद्याचरितादर:-सपापैयंदाचरितं, तस्यादरः, श्रुतपथावज्ञा-सिद्धान्तमार्गस्याऽनादरः, गुणिद्वेषधीः-यतिषु द्वेषबुद्धिः, इति दशद्वाराणि । एतैर्दशद्वारैः प्ररूपितो धर्मः । अत्र-असाधुकल्पिते पथि कर्महरश्चेद् भवेत्-कर्मक्षयकारी भवेत् तदा अब्धौ-समुद्रे मेरुस्तरेत् । यदा मेरूः समुद्रे तरति तदा एतस्माद् धर्मात् मोक्षो भवतीत्यर्थः ॥ ५ ॥ साम्प्रतमेतेषामेव दशद्वाराणां यथाक्रमं प्रत्याख्याने चिकीर्षुः प्रथमं तावजीवोपमर्ददोषदृष्टया औदेशिकभोजनद्वारं निषे माह षट्कायान् उपमर्थ निर्दयमृषीनाधाय यत् साधितं....॥६॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132