Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
किम्भूतान् ? कन्दर्पकक्षप्लुष:-कन्दर्प एव कक्ष-शुष्कतणं तं प्लुषन्ति-दहन्ति ये ते । पुनः किम्भूतान् ? सिद्धान्ताध्वनि-सिद्धान्तमार्ग तस्थुषः-स्थितवन्तः। शमयुषःउशपमयुक्तान् । पुनः किम्भूतान् ? सत्पूज्यतां-विवेकिपूज्यत्वं जग्मुषः-प्राप्तान् । पुनः विदुषा-दक्षान् । अथ कीदृशाः खलाः १ कृतदुष:-विहितदोषाः । पुनः किम्भूताः ? उद्यद्रुषः,उद्यन्-प्रकटीभवन् रुषः-रोषो येषां ते, एवम्भूता, गुणिषु द्वेषं वहन्त्येव ॥३१॥
देवीयत्युरुदोषिणः क्षतमहारोषानदेवीयति,
सर्वज्ञीयति मूर्खमुख्यनिवहं तत्वज्ञमज्ञीयति । उन्मार्गीयति जैनमार्गमपथं सम्यग्पथीयत्यहो ?,
मिथ्यात्वाहिलो जनः स्वमगुणामण्यं कृतार्थीयति ॥ ३२ ॥ व्याख्या-देवी० ।। ' अहो ?' इत्याश्चर्ये मिथ्यात्वग्रहिलो जन:-मिथ्यात्वेन गर्गीभूतो लोका, एवं कुरुते, तत्राह-उरुदोषिणः-प्रवलदोषयुक्तान् देवीयति-देवतया मन्यते । अथ क्षतमहादोषान् , क्षताः-(वि)नाशिता महादोषा यैस्ते तान् वीतरागान् भ्रमत्वेन अदेवीयति-देवतया नाङ्गीकरोति, पुनः मूर्खमुख्यनिवहं-मूर्खप्रधानसमूह सर्वज्ञीयति-सर्वज्ञतया मन्यते, तत्वज्ञ-तत्त्वज्ञातारम् अज्ञीयति-अज्ञतया मन्यते । जैनमार्गमुन्मार्गीयति । पुनः अपथं-कुमागं सम्यक् पथयति-सुमार्गतया मन्यते । अगुणैरग्रण्य-निर्गणप्राधान्यं खम्-आत्मानं कृतार्थायति-गुणवत्तया मन्यते ॥ ३२ ॥
सङ्घनाकृतचैत्यकूटपतितस्यान्तस्तरां ताम्यत,स्तन्मुद्राहढपाशबन्धनवतः शक्तस्य न स्पन्दितुम् । मुत्त्य कल्पितदानशीलतपसोऽप्येतत्क्रमस्थायिनः,
सङ्घव्याघ्रवशस्य जन्तुहरिणब्रातस्य मोक्षः कुतः ? ॥ ३३ ॥ व्याख्या-सङ्घत्रा० ॥ जन्तुहरिणवातस्य, जन्तवः-प्राणिनो भव्यास्त एव हरिणः-मृगास्तेषां वात-समूहस्तस्य-भव्यजनमृगसमूहस्य मोक्षः-मुक्तिः कथमपि तु न । कथम्भूतस्य जन्तुहरिणवातस्य ? सङ्घव्याघ्रवशस्य, सङ्घ-हीनाचारिसमुदाय:, स एव व्याघ्रः-मृगारिस्तद्वशस्य-वशीभूतस्य । यथा व्याघ्र-वशस्य हरिणस्य मोक्षः-छुटनं न तथा कुसङ्घव्याघ्रवशस्य भव्यहरिणस्य मुक्तिगमनं न । कथम्भूतस्य जन्तुहरिणवातस्य ? सङ्घनाकृतचैत्यकूटपतितस्य, सङ्घस्य-लिङ्गिसमुदायस्य दानाय कृतानि सङ्घनाकृतानि यानि चैत्यानि-जिनभवनानि श्रावकैर्निर्माप्य लिङ्गिभ्यो दत्तानि, देये 'त्रा' प्रत्ययः,
For Private And Personal Use Only

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132